________________
न्यायविनिश्चय विवरण
घे ; सदपि यदि भावविलक्षणम् , कथं तत एवाभिव्यक्ति मश्वस्य नामावादपि ? तत्रै तस्य विद्यमानत्वादित विपर्ययादिति चेत् । न ; तति सप्तम्यर्थस्य कारकविशेषत्वात् , न चामावादिनः कारकत्वम् ; अशक्तः। शक्तेरेव कारकत्वेन न्यायविदा प्रसिद्धत्वात् ।
शक्तिभावे तु भवत्येवाभावविलक्षणं तत् , तथा च तत एव भावप्रत्ययोपपत्तेरलमर्थान्तरेण ५ भान प्रयोजनाभावात् । शक्ते: शक्तिमदमर्थान्सरत्वान् , सेवा व परस्परसो व्यापूरोः कथं सत्सदित्यनुवृत्तप्रत्ययहेतुत्वम् , अनुवृत्तरूपस्यैवानुमबुद्धिनिधिनत्योपपत्तरिति चेत् ? कथमिदानी तेपामेषेदमभिव्यजकमिदमभिव्यञ्जक तत्वस्येत्यनुगतप्रतिपसिनिमित्तत्वम् ? न हि तेषामनुगम; परस्परतः भावसाकर्यापत्तेः। अननुगमेऽपि शक्तिसादृश्यात् तेभ्य एष सत्प्रत्यय इति चेत् ।
कथमेवं भाषप्रत्यय एव तेभ्यो न भवेत् । तथा च प्रतिद्रव्यं भिद्यते भाव; एकद्रव्येन्द्रियसन्नि१. कर्षादुपलभ्यमानत्वात् , रूपादिवदिति ।
अत्र यदुक्तमात्रेयेण-"प्रतिद्रव्यं भियते भावः' इति अपामो भवान् भावं धर्मिण प्रतिपद्यते वा, नवा ! यदि न प्रतिपद्यते; हेतुराश्रयासिद्धो भवति । अथ प्रतिपद्यते। येनैव प्रमाणेने सत्सदित्यवृतप्रत्ययेन भावं धर्मिषं प्रतिपद्यते तदेव प्रमाणं सस्याश्रय
भेदऽप्यभेदकलमनुशास्ति' [ ) इति ; सत्प्रतिनिहितम् ; अनुवृत्ताभि१५ प्रयनकमत्यवेनेव अनुवृत्तभावप्रत्ययेनाप्येकस्य भावस्याप्रतिवेदनात् । तवं तस्य कुतम्चिद
भिव्यक्तिः सम्भवति स्वयमेवाभावान् । भवतोऽपि यशभिव्यक्तिरनर्धान्तरम् ; तहिं तद्वदेव तस्यासिद्धत्वात् , सतोऽपि विशेषलिङ्गात् न तस्य 'भेवः तदभेदप्रतियेदिना सल्लिङ्गाविशेषण सत्सदित्यनुश्चप्रत्ययरूपेण शस्यमानत्वादिति चेल । ततोऽपि न तस्यैकत्वं तदनिवेदन(नह).
विधुरेण विशेषलिनेन वाध्यमानत्वात् । नैप दोष: सतोऽपि सर्वथा सदस्याप्रतिबेदनादिदि २. चेत् ; किमिदानीमेकानेकरूपो भावः ! तथा चेत् । न ; सांशत्वापसः । न यायमभ्युपगमो भवतां सदाह-निरंशामिति । तदो नानन्तरं ततोऽभिव्यक्तिः ।
___ भवस्वान्तरमेव, तस्यास्तत्प्रतिपत्तिरूपस्वादिति चेत् । सत्सहायमपि सस्यं किम सर्व सर्वदाऽभिव्यक्ति १ सर्वस्य सर्वदाप्यग्रहणात् , गृहीतमेव हि द्रव्यादिकं तेन स्वविशिष्टतयाऽ. भिव्यज्यते दण्डेनेव देवदत्तः, न बाग्दिर्शिनां सर्वदा सर्वप्रहणे कश्चिदुपाय इति चेत् । न ; २१ सस्वस्याप्याहणप्रसङ्गात् । न हि निरक्शेषदेशकालकलाकलापावलोकनविकलस्य नित्यसर्वगतं
सत्त्वं शक्यपरिज्ञानम् । न वापरिक्षासेन तेन तद्विशिष्टतया द्रव्याविभूतिपतिः "नागृहीतविशे. पणा विशेष्यबुद्धिः" [ ] इति "न्यायादतिप्रसङ्गात् । तदनवलोकने तपेक्षं
नामावलक्षण-भा०, ०.०1 ३ "महि द्रव्यं कारकम् , किं तर्हि शक्ति:-काशि०२001 है "सत्वन"-ता. टिक। -व्यन्ज सर्वस्त्रे-आ., २०, ५०। ५-योनैव : 0, ब०,१०॥
-वभेदस्थ भेद-भा०, ५०, १00 साविश्लेषण आप्र०, ५016 मायनन्य-आ०, २०,401, ९ “विशिद्धिरिह न न्याशातावदोषणा 6640" मी० श्लो० अपोह० । लौकिक तृ। न्यायदिति प्रधा०,०,५०