SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ प्रथमा प्रत्यारस्वाया ५०५ निराकरणार्थत्वेन सार्थकलात् । स्पमतानुरामपरवशतसो मासरित्यादनेकात्मके स्तुनि नास्तुकारमनुमन्यत इति चेत् । न ; प्रमाणालोकप्रकाशिते यस्तुनि सत्पुरुषाणां पुरुषार्थभीरुतया मत्सरानुयपत्तेः । एतदेवाह सत्यालोकप्रतीतेऽर्थे सन्तः सन्तु विमत्सराः । इति । सुबोधमेतत् । साम्प्रसं सहसपरिणाम सामान्यमनभ्युपगच्छतो शेषिकादेः तब्ययहार एव न सम्भवति, तपरिकल्पितस्य सामान्यस्यानुपपत्तेरिति दर्शयितुं प्रथमं ताका परसामान्य सत्यमेव प्रत्याचष्टे । समानन्यायत्तया उत्पत्याख्यानादेव द्रव्यत्वादेरपरसामान्यस्यापि प्रत्याख्यानोपनीतात् (पनिपातान ) नित्यं सर्वगतं सत्वं निरंशं व्यक्तिभिर्थदि ॥१५४॥ व्यक्तं व्यक्तं सदा व्यक्तं त्रैलोक्यं सचराचरम् । इति । अत्र द्वितीयरुशम्दो व्यक्षकपायः व्यक्तं करोति व्यक्त यसीति वचनाधि (Narula) मिति व्युत्पता । सदरम:- सत्वं सामान्य व्यक्तिभिः द्रव्यादीनामन्यतमविशेषः व्यक्तं प्रकटीभूतं यदि चेस् , व्यक्तं व्यसकं ठ्यादिधु सद्ध्यं सन् गुणः सत्कर्मेति र प्रत्ययस्योपजनकम् । अघ्र दूषणम्-ध्यक्तं प्रकटीभूतं भवेदित्युपस्कारः । १५ किम् । प्रैलोक्यं त्रयो लोकास्प्रेसोक्यम् 'चातुर्यचिदत् व्युत्पत्तिः । कदा तद् व्यतम् ! सदा सर्यकालम। चैयं सत्यसर्वज्ञः कश्चिद युपपद्यते । सस्किञ्चित्पश्यता सणाशेषार्थावलोकनात् ।।११६९॥ यदा व या च तदस्ति तदैव तत्रैव तहतिर्न सर्वदा सर्यत्ति चेत ; भवेदेवं यदि २० सनिस्यमसर्वगत्तन्न । म वैषम् , नित्यसर्वगत्तस्यैष तस्याभ्युपगमात । तदाह-- नित्यं सर्वगतम्' इति । ताशस्याप्यभिव्यक्तिसहायस्यैव तस्य सत्य यहेतुत्वम् , न व सर्वत्र सर्पदा तदभिव्यक्तिः , तदयसदोष इति पेन ; न ; द्रव्यादीनां तदभिव्यञ्जकानां सर्वदा सर्वत्र च भावान् । तैरत्यभिस्यक्तैरेव "सदभिव्यक्ति परैरिति चेत; न ; सत्येन तदभि. व्यक्तौ परस्पराश्रयास- सेन सदभिध्यषितः, अभिव्यक्तैश्च "तैस्तस्याभिव्यक्तिरिति । १ द्रष्यत्वादिभिरभिव्यक्तिरिति चेत; न ; तैयाभिव्यकसैस्तदभिव्यक्ती सपनापि" स्यात् अविशेषात् । पृथिव्यादिरूपाचुक्षेपणादिभिरभिव्यक्तीति चेत् ; २ तैरप्यनाभिव्यक्तः, - अनश्यापसेश्च । तत्र सामान्यधर्मेस्तदभिव्यक्तिः । स्वरूपेणैव निर्विकल्पकरस्यक्षविषयेणेति -- - - -------- --- - पायचि ब, प० । "अच् पचादिभ्यथ" कास०४४२४४८२ सणः आ.ब.प. चतुईर्णा एव चातुर्वर्थम् । ४ "सत्यम्"-ता. टि.। ५ सस्काभिब्यक्तिः। स्वाभिव्यक्ती । सरखेन । पादिभिः । ९ म्यादीनाम्"-ता. टि० १० अभिवमान भिव्यक्ति स्यात् । ६४
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy