________________
५०४ न्यायविनिश्चयनिधरणे
[११५७ इदमेवाइ
तस्माद् इष्टस्प भावस्थ न दृष्टस्सकलो गुणः ॥ १५३॥ इति ।
तस्मात् प्रागुकादनकान्तात् समाश्रित्य दृष्टस्य उपलब्धस्य मावस्य चन्द्रायः न दृष्टो नोपलधः सकल: सम्यो गुणः स्वभावः बिनाकारविवेकाविलक्षणो नैकान्तात् सत्र ५ दृष्टस्यारष्ट स्वभावविरोधात् | भवतु दृष्ट एव का सकलोऽपि गुण इति येत ; उसमत्र- कुलो विभ्रम इति । अभ्यत इति चेत् ;न ततोऽप्यचन्द्रप्रतिभासाल, उम्र विभ्रमे अतिप्रसङ्गात् । नापि चन्द्रप्रतिभासान् । तत्रापि सर्वगुणतयैव तस्य प्रतिभासास ! सत्राप्यम्यसो विमफल्मलायमनवस्थापत्तेः। ततो यदुतम्
"तसाद् दृष्टस्य मावस्व दृष्ट एदाखिलो गुणः ।" [•वा० ३।४४] इति; तदुपपरस्त एवैकान्तो यदि लभ्येत । इदं तु न युक्तम्
"प्रान्सेनिधीयते नेति साधन सम्प्रवर्तते ।" [प्र०या० ३४५] इति ;
सर्वात्मना वस्तुदर्शने भ्रान्त्यमावस्य निवेदितवान् ।
सदेवं रूपसंस्थानात्मकत्ववन् दृश्येतरात्मकत्वदरच सामान्यविशेषात्मक वस्तुनि व्यवस्थिने सवि परस्यापद्यते सदाह
प्रत्यक्षं कल्पनापोर्ट प्रत्यक्षादिनिराकृतम् । इति ।
प्रत्यक्ष प्रत्यक्षवेधं ज्ञानशेयलक्षणं पस्तु कल्पनापोडं जात्यादिकल्पनारहिस यत्परस्ये तत् प्रत्यक्षेण आदिशग्दादनुमानादिना र निराकृतम् । अनेन "प्रत्यक्षं कल्पनापोदम्" [प्र० वा० २।१२३ ] इत्यस्य पाभासम्वं ब्रुक्ता न हेतुभिः परित्राणमित्यावेदिष्ठं भवति।
नियमयमाड
अध्यक्ष लिङ्गसस्सिद्धमनेकारमकमस्तु सत् ११५४॥ इति । सत् विरामानम् अनेकात्मकम् अनेकस्वभावम् अस्तु भवतु। कुतः सिद्धं निश्चित यतः । कुतस्सिद्धम् । अध्यक्षलिड्गतः अध्यक्ष लिन साभ्यां वसः । न हि प्रमाणसिद्धे बस्तुभ्यनस्तुकार' प्रेक्षावतो युक्त इति भावः । भवतु नाम प्रत्यक्षात सत् "सिद्ध सस्य निशितलक्षणस्वास् लिमास्तु कथं सस्य निश्वेष्यमाणलक्षणत्वादिति चेत् ; न ; सस्यापि विषयतः प्रत्यक्षनिश्चयादेव निश्चयात्। नहि प्रत्यक्षविषयादन्यथा 'तस्य विषयः प्रत्यक्षमाधित्वेनाप्रामाण्यप्रसन्नात् । न चैवं पुनस्तनिश्चयकरणस्याार्थकत्वम् । तस्य लक्षणविप्रतिपत्ति
१५
PA
ज्ञानं शे-आ.ब.२० । २ न तस्य हेनुभित्राणमुत्पतमेव यो हवा!" टिक। । वस्तुन्यवस्तुका-म,.,.1 अमरीकारः । ५ सिवं निधि-81,.40 लिसस्य ।
हानी