SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव कुतः १ निरंशस्थात् निर्भागत्वात् । न हि निर्भगं वस्तु गृहीतमगृहीतोपनं विरोधात । भवत्येव तथा महणं 'पाचिदिति चेत् : आ त्म गार सो धान्यानो चारमनां मुरुषाणाम् । कीदशानाम् ? समग्रकरणादीनां करणमिन्द्रियमाहियेषामालोकादीनां ते करणादयः, समयाः सम्यगभिमुखाः कार्योत्पादने करणादयो येषां तेषामिति । यथा सामग्रीसाधन चन्द्राही वर्तुलवादेर्यहणं सैमिरिकादिमिस्तपैकत्वादरपि भवेदविशेषान् । तथा ५ वन विभ्रमो नाम कचिदपीति व्यर्थस्तनिवृत्यर्थः प्रशस इति मन्यते । भवतु तस्यैकस्वादिनैव वर्तुत्वादिनाप्यप्रगुणमेवेति चेत् : आह नौयानादिषु विभ्रान्तोन न पश्यति बाह्यतः ॥१५२॥ इति । नौयानमादिः येषाभाशुभ्रमादीनां तेषु निमित्तेषु सत्तु विभ्रान्तः प्रति- . पत्ता न न पश्यति पश्यत्येक । कवायतो हस्तथाप्रतीतेरिति भावः । पश्यन्नप्यसदेव पश्यतीति चन्द : आह न च नास्ति स आकारज्ञानाकारेऽनुषङ्गातः । इति । . सं वर्मुलस्वादिः आकागेन च नैव नास्ति विद्यत पर बाहावरतत्मतीतेरविसंवादा. दिति भाषः । आझस्यादर्शनमसत्त्वम्य अवतो दोषमाइ-ज्ञानाकारेऽनुषतः ज्ञानस्थाकार म्वरूपं तत्रानषड्न प्राप्ति न पश्यतीत्यस्य नास्तीत्यस्य च तस्मात् । वाहातो कम पश्यति न १५ च नास्तीति सम्बन्ध: यदा बावदेवाय न पश्यत्यन्तरप्यलम । भ्रान्तश्चैतन्यशून्यस्थं सदा याप्नोति मानवः ।।११६३।। चैतन्यरहितश्चासौ मृत एव कथं भ्रमी । मिध्याज्ञान्येव यल्लोके भ्रमीति प्रथितो बुधैः ॥११६४॥ धान्तिमान बहिश्चान्ता थुपेतवतोऽपि न । स्वतोऽन्यतो वा तद्वित्तिरिति पूर्व निरूपितम् ॥१२६५३ धात वाहस्ततो ज्ञानमभ्रान्त चाम्तरिच्छतः । द्वित्वादितैव चन्दादिरविभ्रान्तोऽस्तु नान्यश्वा ।। ११६६॥ विवेको विप्लवकाराद् यदि विज्ञामचन्द्रयोः । तहे विप्लवाकारः क्व पराकः प्रवर्तसाम् ॥ ११६७॥ तदनहे फथं वितिरविभेदासयोरपि । तस्मात १३येतरात्मरबमनेकान्तावलम्बनम ॥११६८॥ - - - ...--.- -. अान्तानाम्"-ता-पि. 1२. स्त्र - माया पाना आ.,..11-सिरपि भेमा०, २०५०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy