Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
--
: "
प्रयमा प्रत्यशश्स्वाना बान्तरत्वेऽनर्धान्तरत्वे च पूर्ववत्प्रसङ्गमत् । तस्यापि ताभ्यामनिर्वचनीयत्वकल्पनाचाम् अनवस्थानोपनिपातात।
स्यान्मतम् -अयमेव अविद्यामुग्धवविलासप्रश्वस्य स्वभावो यदुक्तविचारपर परिपातासहिष्णुत्वम् । सरसहिष्णुत्ये तत्पश्चत्वपरित्यागापः ।
'जंह्यादविद्याऽविद्यास्त्र विचारं सहते यदि ।
न्यायधातासहिष्णत्वमविद्यालक्षणं यतः "[ ]
इति वचनादिति चेत्न; सरस्वभावस्यापि सत्यासत्त्वयोस्ताभ्यामनिर्वचनीयत्वे च भेदाभेदयोस्ताभ्यामनिवर्जनीयस्वे च पूर्ववत्प्रसङ्गात तस्यापि तत्प्रतिपातासहिष्णुत्वग्यावर्णनायामनवस्थितेरप्रतिक्षेपास् ! ततो दूरं गत्वापि तात्त्विक तदर्थान्तरच तपमभ्युपगन्तव्यमिति कथं न भेदो वास्तको यतस्तदात्मकमेव सत्त्वं न भवेत् ? उदाह
सर्वभेदाभेदं सत् सकलाङ्गशरीरवत् ॥१५६।। इति ।
भेदाश्च जीवपुद्गलादयः प्रभवाश्च तेपानवान्तरविशेषाः, जीवस्य संसारिणो मुक्ता: सस्थावराः सकलेन्द्रिया विकलेन्द्रियाः सन्जिनोऽसहिजन इति, पुलस्य यिष्य आपस्ते. जांसि वायव इति भेदप्रभेदाः, सर्वे निरवशेषा भेदप्रभेदा यस्मिंस्तत सर्वभेदभेदं सत् सरवं भावप्रधानत्यानिर्देशस्य । सकलेत्यादि सत्रैव निदर्शनम् । सकलान्यदानि करा- १५ रणादीनि सस्य त तच्छरीरंप दिव तद्वदिति । तात्पर्यमत्र-यया न पाणिपादादेरान्तर शरीरं सद्भाव एवोपलभ्यमानत्वात् । न हि तदर्थान्तरत्वे तस्य तदाब एयोपलब्धिः , गोर. भावेष्यश्यस्योपलम्भात्। न चैवम् अतोऽनान्तरमेव ततस्तत् । उक्तलातत्-"भावे चोपलब्धः" [ब्रह्मासू० २११११५] इति । अतश्च तस्थ सतोऽनन्तरत्वं यत्प्रत्यक्षतस्तथैवोपलभ्यते । न हि गवाश्ववत् पाण्यादिशरीरयो भेदेनोपलब्धिः; परस्पराविध्वम्भावेनैवोपलमधेः । न चोपलब्धे. लक्षणान्तरम् । अतिप्रसङ्गात् । इदमप्युक्तम्-"भावाच्चापलब्धेः" [ब्रह्मसू० २११५१५] लक्षणान्वरे इति । तथा तत एव सबूपमपि मेदादनान्तरमभ्युपगम्तव्यम् । न हि तस्थापि भेदाभावेऽपि भोदादन्यस्वेनाप्युपलब्धिः; सस्येव द्रव्यादौ भेदे तत्प्रभेदे च सदनन्तरत्येन च सर्वत्र सर्वदापि प्रतिपत्तेः । तदनन्तरत्वे तस्य भेदस्वेई भेदान्तरं प्रति तस्याप्यनुगमन न भवेत् , तथा "तदन्तरस्य सर्वस्याप्यसस्वादेकभेदमात्रमेव सदूपं प्राप्तम् | तर प्रतीसिविरुद्धमिति
२५ चेन्; ; शरीरेऽप्ये प्रसशान न हि तस्यापि पाण्यादेरश्यतिरेके संददेव तदन्तरं प्रत्यनुगमन
-.-- -- -- -- -- ..बतान-पा०, ०.1 स्वादविद्या-आ०,०,०। म्यावाचतिस-गा0 1 ४ “अपिधाया अविमान दमवतु लक्षागू । मानाचासाहपुरकमसाधारणभिप्यते ॥"-१० सं० वा० एलो. १०। ५ सदसत्यय-आ०,०,
प नसा स्था-मा०,40,101 प्रत्येप्यास्ते-ना... 40: सरूपान्तरम्। ५ लक्षणन्तर' इति पदं समानारापातांगांत भाति । " "भावामओपलब्धेरित या सूत्रम्"-4 सामान
भान्तरस्य । २ पाण्वाश्य । १३ अवयवान्तरम् ।
-

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609