SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ -- : " प्रयमा प्रत्यशश्स्वाना बान्तरत्वेऽनर्धान्तरत्वे च पूर्ववत्प्रसङ्गमत् । तस्यापि ताभ्यामनिर्वचनीयत्वकल्पनाचाम् अनवस्थानोपनिपातात। स्यान्मतम् -अयमेव अविद्यामुग्धवविलासप्रश्वस्य स्वभावो यदुक्तविचारपर परिपातासहिष्णुत्वम् । सरसहिष्णुत्ये तत्पश्चत्वपरित्यागापः । 'जंह्यादविद्याऽविद्यास्त्र विचारं सहते यदि । न्यायधातासहिष्णत्वमविद्यालक्षणं यतः "[ ] इति वचनादिति चेत्न; सरस्वभावस्यापि सत्यासत्त्वयोस्ताभ्यामनिर्वचनीयत्वे च भेदाभेदयोस्ताभ्यामनिवर्जनीयस्वे च पूर्ववत्प्रसङ्गात तस्यापि तत्प्रतिपातासहिष्णुत्वग्यावर्णनायामनवस्थितेरप्रतिक्षेपास् ! ततो दूरं गत्वापि तात्त्विक तदर्थान्तरच तपमभ्युपगन्तव्यमिति कथं न भेदो वास्तको यतस्तदात्मकमेव सत्त्वं न भवेत् ? उदाह सर्वभेदाभेदं सत् सकलाङ्गशरीरवत् ॥१५६।। इति । भेदाश्च जीवपुद्गलादयः प्रभवाश्च तेपानवान्तरविशेषाः, जीवस्य संसारिणो मुक्ता: सस्थावराः सकलेन्द्रिया विकलेन्द्रियाः सन्जिनोऽसहिजन इति, पुलस्य यिष्य आपस्ते. जांसि वायव इति भेदप्रभेदाः, सर्वे निरवशेषा भेदप्रभेदा यस्मिंस्तत सर्वभेदभेदं सत् सरवं भावप्रधानत्यानिर्देशस्य । सकलेत्यादि सत्रैव निदर्शनम् । सकलान्यदानि करा- १५ रणादीनि सस्य त तच्छरीरंप दिव तद्वदिति । तात्पर्यमत्र-यया न पाणिपादादेरान्तर शरीरं सद्भाव एवोपलभ्यमानत्वात् । न हि तदर्थान्तरत्वे तस्य तदाब एयोपलब्धिः , गोर. भावेष्यश्यस्योपलम्भात्। न चैवम् अतोऽनान्तरमेव ततस्तत् । उक्तलातत्-"भावे चोपलब्धः" [ब्रह्मासू० २११११५] इति । अतश्च तस्थ सतोऽनन्तरत्वं यत्प्रत्यक्षतस्तथैवोपलभ्यते । न हि गवाश्ववत् पाण्यादिशरीरयो भेदेनोपलब्धिः; परस्पराविध्वम्भावेनैवोपलमधेः । न चोपलब्धे. लक्षणान्तरम् । अतिप्रसङ्गात् । इदमप्युक्तम्-"भावाच्चापलब्धेः" [ब्रह्मसू० २११५१५] लक्षणान्वरे इति । तथा तत एव सबूपमपि मेदादनान्तरमभ्युपगम्तव्यम् । न हि तस्थापि भेदाभावेऽपि भोदादन्यस्वेनाप्युपलब्धिः; सस्येव द्रव्यादौ भेदे तत्प्रभेदे च सदनन्तरत्येन च सर्वत्र सर्वदापि प्रतिपत्तेः । तदनन्तरत्वे तस्य भेदस्वेई भेदान्तरं प्रति तस्याप्यनुगमन न भवेत् , तथा "तदन्तरस्य सर्वस्याप्यसस्वादेकभेदमात्रमेव सदूपं प्राप्तम् | तर प्रतीसिविरुद्धमिति २५ चेन्; ; शरीरेऽप्ये प्रसशान न हि तस्यापि पाण्यादेरश्यतिरेके संददेव तदन्तरं प्रत्यनुगमन -.-- -- -- -- -- ..बतान-पा०, ०.1 स्वादविद्या-आ०,०,०। म्यावाचतिस-गा0 1 ४ “अपिधाया अविमान दमवतु लक्षागू । मानाचासाहपुरकमसाधारणभिप्यते ॥"-१० सं० वा० एलो. १०। ५ सदसत्यय-आ०,०, प नसा स्था-मा०,40,101 प्रत्येप्यास्ते-ना... 40: सरूपान्तरम्। ५ लक्षणन्तर' इति पदं समानारापातांगांत भाति । " "भावामओपलब्धेरित या सूत्रम्"-4 सामान भान्तरस्य । २ पाण्वाश्य । १३ अवयवान्तरम् । -
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy