SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५१२ न्यायधिनिश्चयधिवरले [ १५६ मिति तस्याशरीरस्वादेकावयममात्रभव तदपि प्रतीतिविरुद्ध प्राप्नुयात् । स्वत्त एव पाण्यादे: शरीरस्वं नैकशरीरानुगमनादिति थे ; द्रव्यादे: सस्वमपि तथैव किन्न स्यात् ? सत्वबहुस्वापसे. रिति चेत् ; शरीरगड्डस्वापचरितरदपि न भवेत् । ननु शरीरं नाम कमावस्त्र परम्परया परमाणुकार्यम् , परमाणुभ्यां हि संयोगसहा५ याभ्यां गणुकम् , मणुकाभ्याञ्च चतुरणुकमुत्पयते, यावन्त्यावयवि शरीरमिति तन्मतप्रसिद्धः। परमाणवश्च नित्याः ते १ यदि प्रवृत्तिस्वभावाः; सर्पदा तत्काईमामुत्पतिरेर नोपरमः । निवृत्तिवभावचे मोत्पत्तिः । उभयस्वभावत्वं तु विरोधादसम्भाव्यम् । अनुभय. स्वभावत्वे तु निमित्तशात् प्रयूसिनिवृत्त्योरभ्युपगम्यमानयोरधादेनिमितस्य मित्यसनिधानात् नित्यप्रवृत्तिप्रसङ्गः । अतधस्वेऽयरष्टादेः; नित्या प्रवृत्तिप्रसङ्गान् । तस्मादनुपपन्नः परमाणूमा 1. कारणभाव इति कथं तद्व्यणुकादिरस्थावयविपर्यन्त; कार्यप्रबन्धो यस्य स्वाक्यभेदाभेद परिचिन्सया परिक्लिश्नीम इति चेत् ; न ; सदूपस्याप्यौपनिषदस्यैत्रमसम्भवात् । तदपि यदि प्रवृत्तिस्वभावम् ; सृष्टिरेव सर्वदा जगत इति कथं प्रलयो महापलयो वा ? निवृचिवमा घेत ; सभावात् कथं जगत्प्रपवतिभासः ? तदुभवस्वभावत्वं पुनस्तत्रापि निष्कलकत्वभावे विरोधादेवासम्भाव्यम् । अनुभयस्वभावयेत् ततोऽपि कथं जगदुत्पसिस्थितिविपत्तयो यत १५ इति ? निमिसनशादेव तस्य 'प्रवृत्तिनिवृत्तिर्वा न स्वत इति चेत; यदपि निमित्तं यदि नित्यम्यतिरिक्तस्य ततः ; किमभ्यधिकमभिहितम् ? व्यतिरिक्तश्चेत ; कथमद्वैतम् तत्त्वम् अपि च प्रवृत्तिनिवृत्यारम्यतरैव तस्यापि स्वभावो नोभयम , विरोधाविशेषादिति सम एवं दोष:-प्रवृसिस्वभावत्वे सर्ग एय जगतः, निवृत्तिस्वभावते च न प्रपश्प्रतिभास इति । तस्याप्यनुभयस्वभावस्य निमित्ताशान, प्रवृत्तिनिवृत्तिपरिकल्पनाया ; अयमेव प्रसङ्गोऽनवस्था२० पत्तिाच । तन्न तन्नित्यमनित्यमपि । नागश्चेत्र तत्कार्य अगदहावत कथए । कार्य चेत नित्यकार्यस्य कदाचिद्रवन कथम् ॥ ११७० ॥ सर्गप्रलययोर्येन कादाधिरकत्वमुच्यताम् । काहाचिकनिमित्ताश्चेत् तत्कादाचित्फकल्पनम् ।। ११७१।। सत्राप्येष प्रसझे किन्नानवस्थितिरापतेत् । अनादेस्तत्प्रक्यस्य न दोषोऽनवस्थितिः ५११७२॥ क्रमे सति प्रबन्धः स्याकमा क्रमः कथम् ? । अक्रम छ मतं ब्रह्म कूटस्थं यचदिव्यते ॥ ११७३॥ . यो नियतः श्रा, ५०, १०. प्रासनिक शरीरमपि। २ परिक्षेम आ० ०,१०। भा०, ब०,१०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy