SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ अधमा प्रत्यक्षप्रस्ताव प्रबन्धवन्निमिसानिमित्त सत्प्रवध्यते । प्रवन्धवर सस्यापि परस्मादेव तारशात् ।।११७४॥ तथा सत्यम (न) वस्वानाहोणमिमुच्यसे फथम् । रामोपनिषदं सत्वमप्युत्पत्त्यादिकारणम् ।। ११७५|| सत्यम् , अकारणमेव नझ तस्य नित्यनिरचनरूपतया शान्तात्मनः कषित्प्रवृत्तिनिवृत्त्यो. ५ रसम्भवान, अविद्योलासस्य क्षु जगत्कारणस्य तन्नान्तरीयकत्वाम् तदपि तस्कारणमावेदयन्ति श्रुतयः । नहि विद्यासम्पर्कविकलस्तदुल्लास: प्रतिभासहितस्य तस्यासम्भवान, प्रतिभासस्य च विद्यारूपत्वादिति चेन् ; कुतस्तथाभूतस्य परिझानम् ? "सदेव सोम्ये दशग्र आसीद, एकमेवाद्वितीयम्" [छान्दो० ६ १२ १ १] इरशदेसनायादिति पेन्; न तस्यापि निरंशपरमाणुरूपस्याऽपनिवेदनात् । स्थूलत्वे तु नानावयवसाधारणत्वमवश्यम्भावि, तस्य तपन्तरेणानुपपसे।। १५ सया च देव स्वावयषेभ्योऽनन्तरं भवत्प्रस्तुते वस्तुनि निदर्शनम्, शरीरमहणस्योपलक्षण. स्वादिति सिद्धो नः सिद्धान्त । तस्याप्यविद्योल्लासनिबन्धनत्वेन न स्वाषयवेभ्यो भेदो नाप्यभेदो वस्तुसद्विषयत्वात् वैद्विकरपस्येति चेन् । कथमिदानी सङ्कलास् सस्वसो प्रसिद्धिः 'अवस्तु. सतस्तदनुपपत्तेरतिप्रसमा | माभूततस्तस्त्रलिपसिः तदुपकल्पिताइन्यत एव सामात् तत्परिझामेगमाविवि चेत्, न; सत्रापि तस्येत्यादेरनुगमादनवस्थापसेश्य । सतो दूरमनुसत्यापि किवि- १० सावक AIRTANT चावयवेभ्यो वक्तव्यं तथा व सिद्धं तद्वदेव सद्रूपस्यापि भेदप्रभेदरूपाव(समस्वम् संथैव नियाबादवरोधादिस्युपपत्रमुक्त 'सकलाङ्गशरीरवत्' इति । पाय तु मतम्-साध्यकल्प निदर्शनस्य शरीरस्यापि वर्दशेभ्यो नियमेनानान्तरस्यामावादिति दापि दुर्मसम् । जीवस्यनम्तिरवपरिज्ञाने बदनुपपत्तेः । समवश्यावेव तपरिज्ञान नानान्तरत्वादिति चेत; कः पुनः संयोगात समवायस्य विशेषो यतस्तत एव तत्परिशान न २० संयोगादपि । अयुद्धसिद्धसम्बन्धत्वमेवेति चेत् ; न तावदियमयुतसिद्धिरणथम्देशस्त्रम् ; भरीरतदयोस्तभावेन सम्यायामायापतेः । नहि धोरपृथग्देशस्वम् ; शरीरस्थ सदगादेशत्वात् सदकाना तदारम्भकदेशस्वात् । अयमहिषपस लौकिकस्य पृथरदेशस्यस्याभावादपृथरदेशत्वं सयोरिति चेत्, न; करसलात्योः कुँवलामलकयोरपि तथात्वेन समवायापत्तेः । नाप्यभित्र कालत्वम् अत एव शरीराभिनकालत्वं तदङ्गानाम् प्रागपि भावात् , अन्यथा सवारम्भकस्वामुपपत्तेः शरीरस्यैव सम्बन्धापेक्षमभित्रकालत्वम्, नहि शरीरमन्यदाऽन्यदाच सम्बन्धः । सम्बध्यमानस्यैव सस्त्रोपोरिति येन् । कुत ऐतत् । तत्सम्बन्धस्य तदेकसामान्यधीनत्वादिति . न; तस्व नित्यस्योपगमात् । तदुत्पत्तिसमये तस्य भावादिति चेत् । हत एव कलमप्यामसोन वाशमेवोलत । आमलकस्याकारणस्वान्नेति चेत् ; न लेनापि तत्सम्बन्धविभुत्वा आम्नायस्यापि । २ भेदाभेदविकल्परूप । ३. आम्नायवल्पत् । आम्नायतो ब्रह्मचत्तिपतिः । ५ तैरेवनिबाप.विदरामलकयोरपि । एतत्सम्बन्ध-प्रा०, ब, प० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy