Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 572
________________ १।१५५ ] प्रथमः प्रत्यक्ष प्रस्तावः 1405 i नित्यत्वमेव न गृह्यते । न सत्यमपि तस्य तस्मादर्थान्तरत्वादिति चेत् कथमेवं तत्र तद्रूपव्यपदेश:- 'नित्यं सर्वगतञ्च सत्वम्' इति ? सम्बन्धादिति वेत; तेनापि साष्यस्यानवकल्पनास अवकल्पने तु स एव प्रसङ्गः तदनवलोकने तदूपं न शक्यपरिज्ञानमिति । न वाप्यस्य 'वेनाव कल्पनम् वक्ष्यज्ञानस्यैवावकल्पनादिति चेत न अतद्रूपे राज्ञानस्य मिध्यात्वात् वस्तुतस्तदनित्यमसर्वगतव प्राप्तम् । तथा च कथमेतत् 'पको भावः ' इठि प्रतिदेशकालमें भिद्यमाने तस्मिकत्वानुपपतेः ? ततो वास्तवमेव तस्य नित्यगतस्यमिति कथं सर्वदेशकालविशेषापरिज्ञाने तस्य परिज्ञानं यक्षः कचित् कदाचिदपि सत्प्रत्यर्थ कुर्वीत ↑ 1 1 एतेनावयविज्ञानमपि प्रत्युक्तम् अवयविनोऽपि स्वारम्भकसकलावयत्र परिक्षानाभावे तद्वयापिरूपस्य दुष्परिज्ञानत्वात् । तदपारज्ञाने तव्यापित्वमेव तस्य न ज्ञायते न स्वरूपमिति १० चेत्; न; वस्य तस्मादनर्थान्तरत्वात् । अर्थान्तरत्वे कथं तत्र तव्यपदेश:- स्वारम्भकावयवSatta ? सम्वादिति चेत् न तेनापि सादूत्यस्यानव कल्पनात् कल्पनेतु पूर्वषदोषात् । तदुपज्ञानस्य तेनावकल्पने स्तुतस्तदन्याप्येवावयत्रीति कथमूधःपार्श्वभागादिष्येक पत्र स्तम्भो भवेत् ? यतः सोगतं तदभाववादिनमतिशयीत वैशेषिकः । न स्वारम्भक निरवशेषावयवापरिज्ञाने सत्परिज्ञानमुपपन्नम् १ तथा च यदुक्तमात्रेयेण- १५ "पलब्धिकारणोपपन्नं वस्तु तद्विशेषणत्वेनोपलभ्यते भावो न सर्वाधारविशेषणत्वेन ! विद्रव्यमपि व्याख्यातम् येषामवयवानामुपलब्धिकारणमस्ति तैः सहोपलredsarai येषां नास्ति न तैः सह" [ ] इति वदतीव परीक्षापथपरिभ्रष्टतामेव तस्याचष्टे निरवशेषाधारावयवव्यापित्वभावयोर्भारावयविनोः कतिपयाधारावयव. गोचरतया परिज्ञानस्यासम्भवात् । सम्भवतोऽपि अतस्मिंस्तद्रूपतया मिध्यात्वापत्तेः ! ः २० कतिपयाभिरपि व्यक्तिभिरभिव्यन्यमानं सत्त्वं सर्वस्वाधारगतेनैव रूपेणाभिव्यज्यत इति सूक्तम् - 'संदा व्यक्तं त्रैलोक्यम्' इति । t ; i I Prasad द्रव्यगुणकर्मणामेव ततोऽभिव्यक्तिः तत्रैव तस्य भावात् -"सदिति यतो द्रव्यगुणकर्मसु स' भावः" [ वैशे० १२७ ] इत्यभिधानात् न सामान्यसमवायविशेषाणां विपर्ययात् न च द्रव्यादिप्रयमेव त्रैलोक्यम् साय पार्श्वसनिवेशरूपत्वादिति चेत् २५ आह- 'सचराचरम्' इति । चरत्यभिव्यङ्गत्वेन परस्य बुद्धिं गच्छतीति चरं द्रव्यात्रियम् अचरं तद्विपरीतं सामान्यादित्रयम् ताभ्यां सह वर्तत इति सचराचरं त्रैलोक्यमिति । 1 नैनकम्- 'सामान्यादौ सत्त्वाभावान्न सवस्तदभिव्यक्ति:' इति, वेशः द्रव्यादौ कुतसद्भावः १ समवायादिति चेत् न तस्य सामान्यादावपि भाषात्, अन्यथा 'द्रव्यादिममत सामान्यम्, नित्यद्रव्यसमवेता विशेषा:' इति व प्रत्ययाभावापतेः समवाये तु निनरामुपपत्रैः १० । " १ सम्बन्धैन । २ अययध्यचभाववादिनम् । तदाय्य आ०, ब०, प० १ ४ ८० स सप्ता" - बैशे० । ५ न सूतं श्र०, ब०, प० । ६ - व्यतिरिति चेत् आ०, ब०, प० । ७ समवायः । 1 ------ ------- .......

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609