Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रथमा प्रत्यारस्वाया
५०५ निराकरणार्थत्वेन सार्थकलात् । स्पमतानुरामपरवशतसो मासरित्यादनेकात्मके स्तुनि नास्तुकारमनुमन्यत इति चेत् । न ; प्रमाणालोकप्रकाशिते यस्तुनि सत्पुरुषाणां पुरुषार्थभीरुतया मत्सरानुयपत्तेः । एतदेवाह
सत्यालोकप्रतीतेऽर्थे सन्तः सन्तु विमत्सराः । इति । सुबोधमेतत् ।
साम्प्रसं सहसपरिणाम सामान्यमनभ्युपगच्छतो शेषिकादेः तब्ययहार एव न सम्भवति, तपरिकल्पितस्य सामान्यस्यानुपपत्तेरिति दर्शयितुं प्रथमं ताका परसामान्य सत्यमेव प्रत्याचष्टे । समानन्यायत्तया उत्पत्याख्यानादेव द्रव्यत्वादेरपरसामान्यस्यापि प्रत्याख्यानोपनीतात् (पनिपातान )
नित्यं सर्वगतं सत्वं निरंशं व्यक्तिभिर्थदि ॥१५४॥ व्यक्तं व्यक्तं सदा व्यक्तं त्रैलोक्यं सचराचरम् । इति ।
अत्र द्वितीयरुशम्दो व्यक्षकपायः व्यक्तं करोति व्यक्त यसीति वचनाधि (Narula) मिति व्युत्पता । सदरम:- सत्वं सामान्य व्यक्तिभिः द्रव्यादीनामन्यतमविशेषः व्यक्तं प्रकटीभूतं यदि चेस् , व्यक्तं व्यसकं ठ्यादिधु सद्ध्यं सन् गुणः सत्कर्मेति र प्रत्ययस्योपजनकम् । अघ्र दूषणम्-ध्यक्तं प्रकटीभूतं भवेदित्युपस्कारः । १५ किम् । प्रैलोक्यं त्रयो लोकास्प्रेसोक्यम् 'चातुर्यचिदत् व्युत्पत्तिः । कदा तद् व्यतम् ! सदा सर्यकालम।
चैयं सत्यसर्वज्ञः कश्चिद युपपद्यते । सस्किञ्चित्पश्यता सणाशेषार्थावलोकनात् ।।११६९॥
यदा व या च तदस्ति तदैव तत्रैव तहतिर्न सर्वदा सर्यत्ति चेत ; भवेदेवं यदि २० सनिस्यमसर्वगत्तन्न । म वैषम् , नित्यसर्वगत्तस्यैष तस्याभ्युपगमात । तदाह-- नित्यं सर्वगतम्' इति । ताशस्याप्यभिव्यक्तिसहायस्यैव तस्य सत्य यहेतुत्वम् , न व सर्वत्र सर्पदा तदभिव्यक्तिः , तदयसदोष इति पेन ; न ; द्रव्यादीनां तदभिव्यञ्जकानां सर्वदा सर्वत्र च भावान् । तैरत्यभिस्यक्तैरेव "सदभिव्यक्ति परैरिति चेत; न ; सत्येन तदभि. व्यक्तौ परस्पराश्रयास- सेन सदभिध्यषितः, अभिव्यक्तैश्च "तैस्तस्याभिव्यक्तिरिति । १ द्रष्यत्वादिभिरभिव्यक्तिरिति चेत; न ; तैयाभिव्यकसैस्तदभिव्यक्ती सपनापि" स्यात् अविशेषात् । पृथिव्यादिरूपाचुक्षेपणादिभिरभिव्यक्तीति चेत् ; २ तैरप्यनाभिव्यक्तः, - अनश्यापसेश्च । तत्र सामान्यधर्मेस्तदभिव्यक्तिः । स्वरूपेणैव निर्विकल्पकरस्यक्षविषयेणेति
-- - - -------- --- - पायचि ब, प० । "अच् पचादिभ्यथ" कास०४४२४४८२ सणः आ.ब.प. चतुईर्णा एव चातुर्वर्थम् । ४ "सत्यम्"-ता. टि.। ५ सस्काभिब्यक्तिः। स्वाभिव्यक्ती । सरखेन । पादिभिः । ९ म्यादीनाम्"-ता. टि० १० अभिवमान भिव्यक्ति स्यात् ।
६४

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609