Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 568
________________ प्रथमः प्रत्यक्षप्रस्ताव कुतः १ निरंशस्थात् निर्भागत्वात् । न हि निर्भगं वस्तु गृहीतमगृहीतोपनं विरोधात । भवत्येव तथा महणं 'पाचिदिति चेत् : आ त्म गार सो धान्यानो चारमनां मुरुषाणाम् । कीदशानाम् ? समग्रकरणादीनां करणमिन्द्रियमाहियेषामालोकादीनां ते करणादयः, समयाः सम्यगभिमुखाः कार्योत्पादने करणादयो येषां तेषामिति । यथा सामग्रीसाधन चन्द्राही वर्तुलवादेर्यहणं सैमिरिकादिमिस्तपैकत्वादरपि भवेदविशेषान् । तथा ५ वन विभ्रमो नाम कचिदपीति व्यर्थस्तनिवृत्यर्थः प्रशस इति मन्यते । भवतु तस्यैकस्वादिनैव वर्तुत्वादिनाप्यप्रगुणमेवेति चेत् : आह नौयानादिषु विभ्रान्तोन न पश्यति बाह्यतः ॥१५२॥ इति । नौयानमादिः येषाभाशुभ्रमादीनां तेषु निमित्तेषु सत्तु विभ्रान्तः प्रति- . पत्ता न न पश्यति पश्यत्येक । कवायतो हस्तथाप्रतीतेरिति भावः । पश्यन्नप्यसदेव पश्यतीति चन्द : आह न च नास्ति स आकारज्ञानाकारेऽनुषङ्गातः । इति । . सं वर्मुलस्वादिः आकागेन च नैव नास्ति विद्यत पर बाहावरतत्मतीतेरविसंवादा. दिति भाषः । आझस्यादर्शनमसत्त्वम्य अवतो दोषमाइ-ज्ञानाकारेऽनुषतः ज्ञानस्थाकार म्वरूपं तत्रानषड्न प्राप्ति न पश्यतीत्यस्य नास्तीत्यस्य च तस्मात् । वाहातो कम पश्यति न १५ च नास्तीति सम्बन्ध: यदा बावदेवाय न पश्यत्यन्तरप्यलम । भ्रान्तश्चैतन्यशून्यस्थं सदा याप्नोति मानवः ।।११६३।। चैतन्यरहितश्चासौ मृत एव कथं भ्रमी । मिध्याज्ञान्येव यल्लोके भ्रमीति प्रथितो बुधैः ॥११६४॥ धान्तिमान बहिश्चान्ता थुपेतवतोऽपि न । स्वतोऽन्यतो वा तद्वित्तिरिति पूर्व निरूपितम् ॥१२६५३ धात वाहस्ततो ज्ञानमभ्रान्त चाम्तरिच्छतः । द्वित्वादितैव चन्दादिरविभ्रान्तोऽस्तु नान्यश्वा ।। ११६६॥ विवेको विप्लवकाराद् यदि विज्ञामचन्द्रयोः । तहे विप्लवाकारः क्व पराकः प्रवर्तसाम् ॥ ११६७॥ तदनहे फथं वितिरविभेदासयोरपि । तस्मात १३येतरात्मरबमनेकान्तावलम्बनम ॥११६८॥ - - - ...--.- -. अान्तानाम्"-ता-पि. 1२. स्त्र - माया पाना आ.,..11-सिरपि भेमा०, २०५०

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609