Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 566
________________ प्रथमः प्रत्यक्षवस्ताका तेन तदुपपरः । कयं तस्यापि विशेषेणैकत्वं विलक्षणस्यादिति चेम् ! कथं रूपेण संस्थानस्य सदविशेषात् ? मा भून् , संस्थानस्यैवाभावादिति चेतन : दर्शनात | ने ट्वि पाय देयस्यौस्यादिकं न पश्यति, तदपावे रूपदर्शनेऽपि तदापरन्धकल्पं जगवेन । झपमेव संस्थानम् , सत्येव तदुपलम्भे तस्य दर्शनात नापरमिति देत ; न ; सत एक रूपम्यापि संस्थानादन्यायाभावप्रसङ्गात् । दूरविरलकेशादो केवलत्यापि पस्य दर्शन मिति म ने ; ५ समन्धकारादो केवलम्यापि मयूरादिसंस्थानस्योपलम्भात् | संस्थानमेव सत्र भषति यथारष्टस्याप्राप्ते, सस्यैव संस्थानत्य प्राप्तिरपि स्यात् , न चैवम् , स्पष्टस्यैव प्राप्तेः । न च सयोरेकत्वं प्रतिभासभेदेन भेदस्यैवोपपत्तो, सस्माद् प्रान्तमेव सदर्शनम् विसंवादादिति चेत R; अस्पष्टतायामेव विसंवादान , न संस्थाने । सद्ध्यतिरेकात् तत्रापि विसंवाद एवेति चे; ; एकान्ततस्तदभावान , अन्यथा नास्पमित्येव म्यान प्रतिभासो नस्लमिति । कथं १० वा तत्संस्थानस्यावस्तुत्वे लिकम् ? अविनाभावनियमादिति म ; न तनियमस्यापि अदुत्पत्तितादात्म्ययोरेवाभ्यनुकानात् । अत एवोक्तम "कार्यकारणामावादा खभावादा नियामकान । . अविनाभावनियमो दर्शनान न दर्शनात् ।" [प्र. वा० ३।३०] इति । मावस्तु कस्यचित्कार्यम् ; व्योमकुसुमादिक्त् । नापि स्वभावः । स्वभाववस्त्रेऽपि १५ साध्यस्य नरमादेकान्तेनाभेदे तायवरत्वेव स्यात् । नव तस्साधने प्रेक्षावता प्रवृत्तिः पुरुषार्थाभावात : साधितास ततो वस्तुसाधनमिति चेन ; न तस्यापि तस्माकान्तेनाभेदे पूर्ववदोषाबनवस्थानुषङ्गा । कश्रित सदस्यनिरेकपरिकल्पनया तत्साध्यवस्तुत्वपरिपालनं ध्यामलितोपलब्धसंस्थानस्यापि वस्तुत्वमवस्थापयति, तस्यापि ध्यामलिनत्वात् कथरिखदेवाव्यतिरेकात् । मा भूलिकत्वमपि तस्येति चेत् ; कथं सहि तन्त्र प्रसिपनप्रामित्यभिचारस्यानुमानाश्रिसंधादः १२० यत इदं सूरुम् “ममैवं प्रतिभासोऽयं न संस्थानविवर्जितः । एवमन्यत्र सृष्टत्वादनुमान तथा च तत् ।।" [प्र०बार्सिकाल० ५११] इति । कथं पुन: अनुमानादयविसंवादः तद्विषयस्याप्यस्पष्टावभासित्वेनावस्तुस्वाविशेषान , तत्रापि शत्प्रतिभासलिकोपजनितारनुमानाद अदिसंवादपरिकल्पनायामनवस्थापत्तिरिति चेत् : २५ अयमपि परस्यैव दोषः । दोषः, व्यवहारभकभयाकृतविचारस्यैवानुमानप्रामाण्यस्याभ्यनु. झानादिति चे न तथा पर्शनस्यैव तदशीकारोपपत्तेः । एवमप्यवास्तवमेव संस्थान व्यावहारिकस्याध्यक्षस्यावस्तुविषयस्थात्, ततः सांवृतमेव तत् अस्थूलादिव्यावृत्त्या स्थलादे। संवृत्या परिकल्पनादिति चेम् ; अधाह । सामान्येन । २-पलव्यामिव्यभि-आ.ब.प.।

Loading...

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609