Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
मायविनिशानियो
मानान। वक्ष्यति पैतस्- नित्यमित्यादिना। यदि म समापिनी कथं संदमिष्यत्तम, अमिष्यक्तिव्यानस्वभावस्यैषभिट्यत्तस्योपपतः । खण्डोभिव्यक्तमप्यभिव्यक्तमवति छन । न: तस्य स्थण्डाभात्रान् । सदा का कथं सत्र कारल्यावयवी नियंतयोगो मोपपाते थत इदं सूक्तम्-'कात्स्यायनशो वृत्तिः' इत्यादि । अपि पा.--.
ब्राह्मण्यमपि सामान्यं यदि सर्वगतं तदा । शूद्रानिष्वपि नावाज्जानिसायमागतम् ॥११५०॥ स्यक्ताव्यक्तविभागस्तु निर्षिभागे न युछिमान । कुत्तो वा तदभिव्यक्तिमेक्सि यस्तदसम्भवान् ॥११५१॥ कौण्डिन्यादेन हि व्यक्तेस्ताक्तिहरलभ्यते । अन्यधानुपदेशः स्यामिश्रयसत्र गोस्ववन ।।१५। उपदेशसाहायैर इयक्तिस्तन्यशिका यदि । केवलैव समर्धा चल सायापेक्षा किम् ।। ११५३। केवला न समर्धा चल सहायाधणेन किम । महाय पन मामध्यं तस्यामित्यपि मो नरम ॥ ११५४३ भ्वतः सामान्यत्वे तदद्योगाम ग्यपुष्पवन। स्वतोऽपि गनि सामाय सहायो नैव कार्यकन ॥११५५३ सत्येव सचिव तत सत्कृत क्यासधा सति ।
या लस्करण 'जातेयक्तिरेवास्तु तत्कृता ॥११५६॥ एवं हिन प्रसज्येत पारम्पर्यपरिश्रमः । सचिवन विनाप्यस्ति तरुवेन कुर्वीत किन्न तम् ॥११५४३ कार्य कार्यकृतेऽप्यस्ति सामयमिति साहस 1 अन्योन्यान्यसामर्थ्य व्यक्तिमत्सचिवद्वयम १९५८11 कार्यकृच्छन्न शदानावप्येवं तत्प्रसखनान ।
कौण्डिन्यादिषन् "सूतमागवाविप ब्राह्मण्यस्य व्यक्तिरेख, तत्रापि तस्य तदुपदेशस्य १५ प सर्वगतसामान्रवादिमतेन भावा । ततस्तत्रापि तदभिव्यक्ती कथं याजनाध्यापनादयः
कर्मविधयो न भवेयुः, आधारसायं न भवेत् । तदेवं क्षत्रियत्वादयोऽपि 'चिन्त्याः । तन्न सस्य सर्वसर्वगहरवं तद्वदुः गोत्वादेरपि । व्यक्सिसर्वगसाय तु प्रत्यासराल विश्छेदे नानाथम् , अन्यथा ससर्वगतादविशेषः । सन्न साइशेन सामान्येन तदात्मकस्वं भाना सारश्यात्मनेव
पायनिक बलो. १५५। २ व्यवस्वायने भा०, ब... । ३ केवल -आर, 40,401 • जाहव्यक्ति--सा० । ५ प्रामण्या क्षत्रियाज्जातः सूतः । भत्रियाओं वैयालालो मागमः । ६ प्रष्टव्यम्-प्र. वार्कि काल. १२ । ७-या सईग-आ०, २०, ए,1८ सर्वगहेन ।

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609