Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 563
________________ ५९८ न्यायविनिश्चयधिधरणे . [१११४१ " याने भेदे रूपभेदो न लक्ष्यते । दाहपाकादिभेदेन कशानुन हि भेदवान् ॥ यथैव भिन्नशक्तीनामभिन्न रूपमाश्रयः । नथा नानाक्रियाहेत् रूपं किनाभ्युपेयते ।। एकस्यप महिमा भेदसम्पादनासहः । वहरिब यदा भावभेदकल्पस्तदा मुधा ॥" [यसि० २१७-१०] इति । तदेय सामान्य लोपलभ्यते मेदश्यत्र बहिरन्तश्नोपलम्मान, नदुपलम्भे या न भेदव्यवहार: तस्य संहतास्थितभेदरूपयात तत्कथं तत्र तस्य सामर्थ्यम् , असलि तदनुपपत्तोरिति चेन् ? म; विशेषाणामपि परपरिकल्पितानामप्रतिपतोः । प्रविपत्तौ वान सामान्यव्यवहारः ९. 'सहताखिलसामान्यरूपत्वाशेषाप, सत्कथं तत्र तेषामपि सामथ्र्य असति वदनुपरः । कल्पनया सत्वमिति चेत्, न तस्या एव भेदाप्रतिपत्ताबसम्भवान् । निधेदिसमचैतन् । एतदेवाह में विशेषान सामान्य तान् वा शत्या कयानन ॥१४८॥ मद्विभर्ति स्वभायोऽयं समानपरिणामिनाम् । इति । अत्र द्वितीयो मम सदित्यनेन सम्बन्धनीयः । वाशब्दश्चैवार्थः । तदयमर्थ:-सदा२५ अनन्सरोक्तं सामान्य नामवाविपरियाल्पितं कथाचन भिन्नयेतस्या का शक्त्या प्रत्यासत्य परसम्झया नान् विशेषान यामारामादिरूपानन विभर्मि या न स्वीकरोति यथा । उपलक्षणमिदम्-नापि नव्यवहार करोति । तथा विशेषाः सौगताभिमता: सामान्य गोत्वादि न विभ्रति बिभतीत्यस्य वचमपरिणामेन सम्बन्धात । इदमप्युपलक्षणम्-तेन तब्यबहारमपि न कुर्वन्ति, तेषामपि सत्सामान्यपदप्रतिपत्तिविषयत्वेन खपुष्यतुस्थान मा भून् कल्पि२० तानां तेषां बद्धरणं त्वत्परिकल्पितानां भवेत् त्वया तत्प्रतिपत्तेभ्युपगमादिति चेत् ; न, तत्रापि तदसम्भवात् । न हि वेऽपि विशेषाः कयाचिदपि शक्त्या सामान्य विभ्रति, स्वयं तदूपत्वेन सदाधारत्वानुपपत्तेः । तन तापीय प्रक्रियाऽवफल्पते । तदाह- स्वभावोऽयं सामान्यरूपः । छेपाम् ? समारपरिणालिनी स्वहेतुसामग्रीतः साश्यपरिगामापसिमताम् । भिमेव सामान्य विशेपेभ्यस्तबाधेयच 'स्वण्डादिषु गोत्वम्' इति प्रतिपत्तेः, तत्कचं ते तन्न विभ्रतीति २५ त् ? अाह अपसिद्धं पृथसिद्धय उिभयात्मकमजसा ॥१४९॥ इति । प्रकला प्रत्यक्षलक्षणरवेन सिई निश्चितं प्रसिद्ध सायद अप्रसिद्धम् । किं तत् ? विशेभ्योऽन्तरत्वेन सिद्धं निष्पन्नं सामान्य महि प्रत्याने सामान्यस्य -हेतु 4,40,५०।२ तथा गुदा ०, २०,।३ सेनाखि-श्रा०, १०, प.। 1-यो महादे-मार, १०,०। ५ चौशल्पलान विशेषमाम् । ETRA

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609