Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
म्यापविनिश्रपबिबरणे
[ ११४८
णामिभावलक्षणेषु भवनादेस्तत्रैव प्रतिपतेः । क्षणक्षीणपरमाणुरूपाणि स्वलक्षणान्येव वस्तूनि तत्र च भावोदिः प्रतीयते न साकारस्येति चेत्; न; तेषामेद प्रमाणाभावेनाप्रतिपत्तेः । न हि तदप्रतिपच तत्र मात्रादेरन्यतरस्य वा प्रतिपत्तिः सम्भवति । वाद-समानश्वासो मान
४९६
सहिव आकाes समानाकारः तेन शून्येषु यावर्णितस्वलक्षणेषु । कथं सडून्येषु ? ५ सर्वे प्रत्यक्षविषयत्वेनानुमानविषयत्वेन च प्रकारेण अनुपलम्भतः तस्य वस्तुषु मायादेरिति विमतिपरिणामेन सम्बन्धः ।
+
i
+
कथं पुनस्तेषां समानाकारशून्यत्वम् यावता प्रत्यक्षमेव तेषु प्रमाणमिति चेस् ? तदपि यथाकल्पनम् यथाप्रतिभासं वा भवेत ? न तापदायम् तस्याप्रतिपत्तेः न हि निर्विकल्पं प्रत्यक्षं कचिदपि दृश्यते यसः तत्स्वलक्षणप्रतिपत्तिः । प्रथममिन्द्रियज्ञानं तदेव १. इयते केवलं तत्पृष्ठभाविनैकस्थूलविकल्पेन प्रत्युन निश्चीयत इति चेत् कथमनिश्चित सदास्ति ? कथं वा प्रामाणम् ? अन्यथैवमपि स्यात् सकलमपि प्रत्यक्षं व्यावृतवस्तुfarane केवलं भेदविकल्पेन प्रत्यूहान निश्चीयत इति भेदाभावे प्रत्यक्षादन्यो विकल्प ea न सम्भवतीति चेत न अनेकान्ताभावेऽपि तदसम्भवस्य निवेदिताम् | अविचारितरम्यया तु कल्पनया तत्सम्भवस्योभयत्राविशेशम् तथा च सर्वाभेदरूपस्य पुरुषस्य प्रसिद्धेः १५ “यः सर्वेषु लोकेषु तिष्ठन् सबम्यो लोकेभ्योऽन्तरो यं सर्वे लोका न विदुर्यस्य सर्वे लोकाः शरीरं यः सन् लोकानन्तरो यमयति स आत्मान्तर्याभ्यमृत:" [हदा ० ३३७११५] इत्याद्याः श्रुतयोर्यो
i ;
न वैवं निर्विकल्पा भ्रान्तिरपि । शक्यं हि वकुम- 'पश्यन्नयमेकमेव चन्द्रमसं पश्यति द्वित्वारोपविकल्पान पुनर्निचिनोति' इति । तथा च व्यर्थमान्तयहणं" कल्पनापोढपदेनेव २० विस्वान्तेर्विनिवर्तनात् । निर्विकल्पैव तद्धान्तिः इन्द्रियभावाभावानुरोधित्येनैन्द्रियावादर्थंसनिधित्वा प्रतिसन्धयः चानिरोध्यत्वादिति चेत ; न; तस एवं जातिप्रतिपतेरप्यमानसत्वापत्तेः । तदुक्तम्-
"न चेदं व्यवसायात्प्रत्यक्षं मानसं पतम् ।
प्रतिसङ्ख्या निरोध्यत्वादसन्निघ्यपेक्षणात् ॥" [सिद्धिवि० परि० [१] इति । २५ सद्भावाभावानुरोधित्वादिकमध्यारोपितमेव न तात्त्विकमित्यपिनोत्तरम् द्वित्वभ्रान्तावपि तथैव तत्प्रसङ्गात् ।
अपि "विषयरूपं तस्प्रत्यक्षम् अभ्यथा वा ? तत्राये विकरूपे त्वेव सामान्यं सारून '
स
१ - रूपादिस्य- आ०, १० प० २ "मीरूपस्य सामान्यस्य "ख दि० । ३ भवनादिः आ०, ब०, ०४ मा नभ-आ०, ब०, १०५ प्रथमेन्द्रिय- भा० ब०, प० । ६ निर्विकल्पनेव । ७ "यः सर्वेषु भूतेषु शिष्ठन् सर्वेभ्यो भूतेभ्योऽन्नरो वृहदा० 14 प्रत्यक्षलक्ष] ९ चानुरोध्य - आ०, ब०, प० १० विषयस्वरू मा०, ब०, प० ।

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609