Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 560
________________ २१४८) मयमा प्रत्याधस्तावर तदेवमस्थित यौगएराक्रमाभ्यां सामान्यविशेषात्मकं स्वलक्षणम् । भवंतु सामान्यम्; तसु विजातीयव्यायनिरूपमेव सस्य निर्वाधत्वेन वस्तुपु भाषात , अर्थक्रियायाश्च दुपाश्रयतयैव तत्रोपपत्तेः । पाचकादिध्यात्तिमत एवं नया स्नानादितम्क्रियादर्शनान । सामान्यवादिभिरपि तस्यावश्याभ्युपगमनीयवान्, अन्यथा कोपिपरिहारेण खण्डादायेव गोत्वमिति नियमायोगाविति घेत ; अत्राह ___ अतद्धतुफलापोहमविकल्पोऽभिजल्पति । इति । सामान्यमिति वक्ष्यमाणमिहाकृष्य सम्बन्धनीयम् । तदयमर्थः-२ विहोते तस्य खण्डादे हेतुफले ततारणकायें येषां ते अततुफलाः कर्कादय; तेभ्योऽपोहो व्यावृत्तिः । सामान्यमभिजल्पति कथयति । अविकरूपो विकल्पज्ञानरहितः सौगसः । न हि सामान्य मनिच्छतः उज्ज्ञानसम्भवः । तस्य हि न स्यालक्षण्यमेव रूपम्, अभिजल्पसम्बन्धा- १० भावापत्तेः । तदभिसम्बन्धिनोऽपि रूपस्य त भावे कथं सामान्यप्रतिशेष: तस्थैध साधारण त्मनस्तत्त्वात् ? असाधारणत्वे शब्दसङ्केतादेस्तत्राप्यसम्भवात् । भवदपि सामान्यं तदवास्तवमेवापोहत्वादिति चेत् कथमभिजल्पसम्बन्धं प्रति योग्यत्वम् । तस्य वस्तुधर्मस्वात् । तदपि कल्पितमेवेति चेम्: न तेनैघ तदयोन्मत् । सति योग्यत्षे तरच विकल्पकत्वं विकरूपत्वे च तेन तस्कस्पन मिति परस्पराश्यास | विकल्पान्तरात् तत्र तरकल्पनमिति चेतमः तत्रापि तदन्तसत १५ तत्कल्पनेऽनवस्थापते: । वनापोहवादिनो विकल्पसम्भवः । तदसम्भवे च कुतरे व्यावृत्ति सामान्यनसिपत्ति प्रत्यक्षस्थावद्विपयस्वात् ? कुतो वाभिजल्पः तस्य योनित्वेन तदभारे मोपपत्तेरिति मन्यते। साम्प्रतं तस्य वस्तुषु भावादीनां वस्तुसामान्यसाधमत्वेन विरुद्धषमावेश्यनाइ समानाकारशून्येषु सर्वधानुपलम्भतः ॥१४७।। • सस्यवस्तुषुभावादि साकारस्यैव साधनम् । इति । तस्यवस्तुपुभाष आदिर्यस्यार्थक्रियाश्रयत्वादः तन् तस्यवस्तुषुभावादि। कथै पुनः सुबन्तसमुदायस्य समासस्तस्यासुबन्तत्वाम ? सुबन्तम्य हि सुबन्सेन समास इति वैयाकरणन्यायः । समासेऽपि कथं सुपोऽनुरभाष इति चेत् १ न ; वरसमुदायस्वाभावात् । न हि 'तस्यवस्तुषुभावः' इति सुबन्तसमुदायोऽयम् , अपि तु तदर्ष- २५ विषयं तत्प्रतिरूपकमखण्डमेय प्रातिपदिकम् , सस्य व सुदन्तावादुपपन्नः समासः, सद्विधायिन; सुपो लुक् च। न च सुमन्तरमस्ति चालुगभावः पर्यनुयुज्येत । तत् किमित्याह-साकारस्यैव । आकारयत एव न नीरूपस्य सामाम्यस्य साधन स्तुपु परि. बाइः प्राह । २तवाभावे आ०,१०,१०३ योग्यत्वस्थ । ५ सद्योरित्वेन आ.ब.प. 'विकल्पयोनयः सदा विकल्याः सदमीचर"इपभिमाना। ५ "मुपसुपा"-अनेन्द्र०१३।३।६ या लुभा-04०प०)

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609