Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 558
________________ प्रथमा प्रत्यक्षप्रस्ताव जायमागया। तथा सुप्तप्रबुद्धयोः। अंशयोर्यवि लादास्यमभिज्ञानमनन्यवत् ।।१४५।। इति । सुप्तश्व गाढनिद्राविष्टः । उपलक्षणमिदम्- तेन मूछितश्च । प्रबुन्दश्च प्रत्यु. स्पन्नभयोधः । इदमप्युपलक्षणम्-तेम जागरितश्च । तयोः सुप्तप्रवुद्धयोः मूर्छितजागरितयो । तादात्म्यम् एकत्वं तथा तेनानन्तरोन कथञ्चिदिति प्रकारेण । करिशयो? अंशयोः ५ जीवभागयोः । अस्तु नाम कागत्वं प्रबुद्धजागरितयोः विज्ञानस्वभाववत्वात् न सुप्तभूतियोः विपर्ययादिति चेत् । न विज्ञानस्यैध क्षणभल्लादिविज्ञानवत् निश्चयविकलस्य सुवादित्वात् । स्वापाचौ सस्याभाव पर किन्न स्यादिति चेत् १ क्षणभङ्गादावपि किस स्यात् । नीलादावपि नयतामिति मेन ; पण प्राणायभावप्रसङ्गादिति भूमः । प्राण देव तदा प्राणादिर्न १० विज्ञानादिति चेत् न नहोशनी सन्तानान्तरप्रतिपत्तिः देशान्तरभाविनो स्याहारादेरपि व्याहा. रादिप्रभवस्वेन पुद्धिपूर्वस्वाभावात् । अस्तु आप्रज्ञानादेव स इति येन; कथं कमबत्वम् १ नाकमा क्रमवतोस्तस्योत्पत्तिः, "नाक्रमात् ऋमिणो भाषा:" [प्र०या० ११४५] श्त्यस्य विरोधात् । क्रमांश्चापरापर: प्राणादिस्सदवस्थायामुपलभ्यसे सतस्तस्कारणेन झानेनायि कमबसा तदा भवितव्यम् । तसरतस्य निश्चयवैकस्यमेव स्वापादिन भावः । पदपि निश्चय- १५ स्वरूपमेव ज्ञानत्वात्, प्रबोधज्ञानवस् किन भवतीति चेत् ? मवतोऽपि क्षणभङ्गादावपि सैन्द्र समारोपविकलमेव दस्थानीलाविवत किन्न स्यात् १ तश्वाविशेषेऽपि कारणवशात् कवित्तदवैकल्ये नियवैकल्यमपि स्यात् । ततो युक्त सुमादेरध्यात्मभागत्वम् । कुतस्तयोस्तादारभ्यम् ? इत्याह-अभिज्ञानम् इति । अव च यदि' इश्येतत्स. म्बन्धनीयम् । तच निपातस्वात् यत इत्यत्राथें द्रष्टव्यम् । तदयमर्ष:- अभिज्ञानं य एवाई २० सुन्नः स श्न प्रबुद्धः' इति प्रत्यभिज्ञान सुनप्रबुद्धसङ्कलनात्मकम्, यदि यत इति । न हि सुनात् प्रघुद्धस्यात्यन्तध्यतिरेके तस्य सदेकत्व सङ्कलन युक्तम्, अन्यमुनापेक्षयादि प्रसङ्गात् । सन्तानभेदानेति चेत. ; न ; सन्तानव्यवस्थाया अप्थेकत्वाभाषेऽनुपए । चिन्तिततम् । __ स्थान्मतम् - व्यवसायात्मन एव ज्ञानात् संस्कारः "व्यवसायात्मनो दृष्टेः संस्कारः" [सिविवि०परि० १] वचनाद , सुप्तमानस्थ चाव्यवसायस्वात् कथं ततः संस्कारो यतः २५ स्मृतिरूद्भवन्ती प्रत्यभिज्ञानमक्षकरूपयेदिति ? मा भून सत्कृत: संस्कार, जानज्ज्ञामफुतस्तु संस्कारोई प्युत्थानावस्थाझ्या विकासमुपनीयमानः स्मृत्युपस्थापनद्वारेण जागरितेनेव सुसेनापि प्रबुद्धस्यैकरवं सङ्कलपसि । कथमन्थमृतान संस्कारादम्यत्र सङ्कलनमिति चेन् ! न ; अत्यन्ताय सफोरम्परवाभावात् । न चेई सङ्कलनं भ्रान्त यतस्तदेकल्यन साधयेत् । तदाह-अनन्ययत् । निश्चयस्म । २ खपादौ । ३. विज्ञानम् । ४- विकल्पमंत्र आ०, २०, ५01५ तस्कृतसं-आ०, २०, पाशानतः । ६ अपिशब्दः एदार्थकः ।

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609