________________
प्रथमा प्रत्यक्षप्रस्ताव
जायमागया।
तथा सुप्तप्रबुद्धयोः। अंशयोर्यवि लादास्यमभिज्ञानमनन्यवत् ।।१४५।। इति ।
सुप्तश्व गाढनिद्राविष्टः । उपलक्षणमिदम्- तेन मूछितश्च । प्रबुन्दश्च प्रत्यु. स्पन्नभयोधः । इदमप्युपलक्षणम्-तेम जागरितश्च । तयोः सुप्तप्रवुद्धयोः मूर्छितजागरितयो । तादात्म्यम् एकत्वं तथा तेनानन्तरोन कथञ्चिदिति प्रकारेण । करिशयो? अंशयोः ५ जीवभागयोः ।
अस्तु नाम कागत्वं प्रबुद्धजागरितयोः विज्ञानस्वभाववत्वात् न सुप्तभूतियोः विपर्ययादिति चेत् । न विज्ञानस्यैध क्षणभल्लादिविज्ञानवत् निश्चयविकलस्य सुवादित्वात् । स्वापाचौ सस्याभाव पर किन्न स्यादिति चेत् १ क्षणभङ्गादावपि किस स्यात् । नीलादावपि नयतामिति मेन ; पण प्राणायभावप्रसङ्गादिति भूमः । प्राण देव तदा प्राणादिर्न १० विज्ञानादिति चेत् न नहोशनी सन्तानान्तरप्रतिपत्तिः देशान्तरभाविनो स्याहारादेरपि व्याहा. रादिप्रभवस्वेन पुद्धिपूर्वस्वाभावात् । अस्तु आप्रज्ञानादेव स इति येन; कथं कमबत्वम् १ नाकमा क्रमवतोस्तस्योत्पत्तिः, "नाक्रमात् ऋमिणो भाषा:" [प्र०या० ११४५] श्त्यस्य विरोधात् । क्रमांश्चापरापर: प्राणादिस्सदवस्थायामुपलभ्यसे सतस्तस्कारणेन झानेनायि कमबसा तदा भवितव्यम् । तसरतस्य निश्चयवैकस्यमेव स्वापादिन भावः । पदपि निश्चय- १५ स्वरूपमेव ज्ञानत्वात्, प्रबोधज्ञानवस् किन भवतीति चेत् ? मवतोऽपि क्षणभङ्गादावपि सैन्द्र समारोपविकलमेव दस्थानीलाविवत किन्न स्यात् १ तश्वाविशेषेऽपि कारणवशात् कवित्तदवैकल्ये नियवैकल्यमपि स्यात् । ततो युक्त सुमादेरध्यात्मभागत्वम् ।
कुतस्तयोस्तादारभ्यम् ? इत्याह-अभिज्ञानम् इति । अव च यदि' इश्येतत्स. म्बन्धनीयम् । तच निपातस्वात् यत इत्यत्राथें द्रष्टव्यम् । तदयमर्ष:- अभिज्ञानं य एवाई २० सुन्नः स श्न प्रबुद्धः' इति प्रत्यभिज्ञान सुनप्रबुद्धसङ्कलनात्मकम्, यदि यत इति । न हि सुनात् प्रघुद्धस्यात्यन्तध्यतिरेके तस्य सदेकत्व सङ्कलन युक्तम्, अन्यमुनापेक्षयादि प्रसङ्गात् । सन्तानभेदानेति चेत. ; न ; सन्तानव्यवस्थाया अप्थेकत्वाभाषेऽनुपए । चिन्तिततम् ।
__ स्थान्मतम् - व्यवसायात्मन एव ज्ञानात् संस्कारः "व्यवसायात्मनो दृष्टेः संस्कारः" [सिविवि०परि० १] वचनाद , सुप्तमानस्थ चाव्यवसायस्वात् कथं ततः संस्कारो यतः २५ स्मृतिरूद्भवन्ती प्रत्यभिज्ञानमक्षकरूपयेदिति ? मा भून सत्कृत: संस्कार, जानज्ज्ञामफुतस्तु संस्कारोई प्युत्थानावस्थाझ्या विकासमुपनीयमानः स्मृत्युपस्थापनद्वारेण जागरितेनेव सुसेनापि प्रबुद्धस्यैकरवं सङ्कलपसि । कथमन्थमृतान संस्कारादम्यत्र सङ्कलनमिति चेन् ! न ; अत्यन्ताय सफोरम्परवाभावात् । न चेई सङ्कलनं भ्रान्त यतस्तदेकल्यन साधयेत् । तदाह-अनन्ययत् ।
निश्चयस्म । २ खपादौ । ३. विज्ञानम् । ४- विकल्पमंत्र आ०, २०, ५01५ तस्कृतसं-आ०, २०, पाशानतः । ६ अपिशब्दः एदार्थकः ।