SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ४९४ न्यायविनिश्वयविवरण i अन्यः कस्पितरूपो विभ्रमनामा विक्यो यस्य तदन्यत् तस्मादन्यद्- अनन्यवत् वास्तक. सत्तादाम्यविषय माघकाभावादिति यावत् । इदानीं टेन द्रव्यपर्यायादीनामन्योन्यागकस्वेन भाष इति परिणामलक्षणं सह्या दर्शयन्नाह -- संयोगसमचागादिसम्बन्धाद्यादि वर्तते । अनेकत्रैकमेकानेक चा परिणामिन: ।।१४६।। इति । संयोग समवायश्च संयोगसमवायावादी यस्य संयुक्तकार्थसमकायावेः स एक सम्बन्धः वत्मात् यदि चेत् घर्तते, * किम् १ अनेकत्र शरीरवेशेषु एकम् आत्मव्य संयोगेन शरीरं समवायेन, एकत्र शरीरे अनेक कटककुण्डलादि संयोगेन, कटकवादि १० संयुक्तसमवायेन, रूपसंस्थानादि समवायेन दा, रूपस्वादि समवेतसमवायेन, शरीरसमक्ते रूपादौ तस्य समयायात् । एवमन्यत्रापि योग्यम् । वेति समुख्यार्थम् । तत्र समाधानम् - परिणामिन इति 1 परिणाम लक्षणो विदातेऽस्येति परिणामी भावः तस्य परिणामिनः संयोगसमवायादिसम्बन्ध इति विभक्तिपरिणामेन सम्बन्धः । तथा हि- अप्राप्तयोः प्राप्ति संयोगः । शनिश्च यदि शरीरादर्थान्तरम् ; वर्ष प्राप्तं शरीरमिति सद्भपसया तब प्रत्ययः ? १५ सम्बन्धादिति चेस सतोऽपि सारथस्य सम्भवे सिद्धः परिणामः । शरीरस्यैव ततोऽतपस्व सपनयोत्पत्तेरसम्भवे कथं ततोऽपि तथा प्रत्ययः । कथं या तस्याश्रान्सत्यम् अवमिस्तद्वहान् ? भारताय कथं ततः तात्ययत् शरीरस्यापि प्रतिपतिः ? वाप्य एवासी भ्रान्तो न शरीर इति थे। कथमेकस्यैव मास्तिरञानिमश्च स्वरूपं विरोधाम् ! अविरोधे वा कथमेकरयैव क्रमेणा प्रातिः प्राप्तिश्च स्वरूपं न भवेत् ? इति सिद्धः परिणामिन एव संयोगसम्बन्धः ।। २० सथा समवायोऽपि शरीरस्य तदाधारे तदषयकलापे इहेति प्रत्ययहेतुः । सदा धारत्वक्ष्य तस्कलापस्य यदि याबद्रव्यमाधि , सशरीरस्यैव तस्य प्रतियतिः स्यात् आधेयविरहितरयाघारस्यासम्मवान् । अषद्रव्यमाविनोऽपि तरसाद् व्यतिरेके 'वाधारस्तकलाप इति न तद्रूपतया वत्प्रतिपत्तिः । सम्बन्धात्तथा प्रतिपत्ती : तरिझमेतरंकल्पनायां च पूर्वक प्रसाद । अव्यतिरेके सिद्धस्तत्फलापः परिणामी प्रामतदाधारस्य तदाघारतया सवुत्पत्त्यव२५ स्थायां परिवर्तनादिति समवायोऽपि परिणामिन एव ! एवं संयुक्तंसमवायादिरपि । नन्वेषमशक्यपरिहारत्वे परिणामस्य किमक्यवगुणविशेषेभ्यो गुण्यषय विसामान्यानामर्थान्तरस्केन ? अवयवादीनां तद्रषेणापि परिणामोपपोरिति चेन ; अभिमतमेवैतत् । अत पत्रेदमपि व्याख्यानम्- अक्थवादय एवावयव्यादिरूपेण परिणामिनः परिणामशीला इति । १ कनिदने-बाब०, ५०।-द्रव्यसंयो-आ०, २०, ५०। ३ -बाबादिः स-सा०, २०, य. ४-मिन यो प्रा०,०प० ।५ हिमवमोव मु-अब, २०, ५०। ६ तभूपत्वेनापि आप०, ए.! अवयव्यादिरूपेणापि।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy