________________
२१४८)
मयमा प्रत्याधस्तावर
तदेवमस्थित यौगएराक्रमाभ्यां सामान्यविशेषात्मकं स्वलक्षणम् ।
भवंतु सामान्यम्; तसु विजातीयव्यायनिरूपमेव सस्य निर्वाधत्वेन वस्तुपु भाषात , अर्थक्रियायाश्च दुपाश्रयतयैव तत्रोपपत्तेः । पाचकादिध्यात्तिमत एवं नया स्नानादितम्क्रियादर्शनान । सामान्यवादिभिरपि तस्यावश्याभ्युपगमनीयवान्, अन्यथा कोपिपरिहारेण खण्डादायेव गोत्वमिति नियमायोगाविति घेत ; अत्राह
___ अतद्धतुफलापोहमविकल्पोऽभिजल्पति । इति ।
सामान्यमिति वक्ष्यमाणमिहाकृष्य सम्बन्धनीयम् । तदयमर्थः-२ विहोते तस्य खण्डादे हेतुफले ततारणकायें येषां ते अततुफलाः कर्कादय; तेभ्योऽपोहो व्यावृत्तिः । सामान्यमभिजल्पति कथयति । अविकरूपो विकल्पज्ञानरहितः सौगसः । न हि सामान्य मनिच्छतः उज्ज्ञानसम्भवः । तस्य हि न स्यालक्षण्यमेव रूपम्, अभिजल्पसम्बन्धा- १० भावापत्तेः । तदभिसम्बन्धिनोऽपि रूपस्य त भावे कथं सामान्यप्रतिशेष: तस्थैध साधारण त्मनस्तत्त्वात् ? असाधारणत्वे शब्दसङ्केतादेस्तत्राप्यसम्भवात् । भवदपि सामान्यं तदवास्तवमेवापोहत्वादिति चेत् कथमभिजल्पसम्बन्धं प्रति योग्यत्वम् । तस्य वस्तुधर्मस्वात् । तदपि कल्पितमेवेति चेम्: न तेनैघ तदयोन्मत् । सति योग्यत्षे तरच विकल्पकत्वं विकरूपत्वे च तेन तस्कस्पन मिति परस्पराश्यास | विकल्पान्तरात् तत्र तरकल्पनमिति चेतमः तत्रापि तदन्तसत १५ तत्कल्पनेऽनवस्थापते: । वनापोहवादिनो विकल्पसम्भवः । तदसम्भवे च कुतरे व्यावृत्ति सामान्यनसिपत्ति प्रत्यक्षस्थावद्विपयस्वात् ? कुतो वाभिजल्पः तस्य योनित्वेन तदभारे मोपपत्तेरिति मन्यते।
साम्प्रतं तस्य वस्तुषु भावादीनां वस्तुसामान्यसाधमत्वेन विरुद्धषमावेश्यनाइ
समानाकारशून्येषु सर्वधानुपलम्भतः ॥१४७।। • सस्यवस्तुषुभावादि साकारस्यैव साधनम् । इति ।
तस्यवस्तुपुभाष आदिर्यस्यार्थक्रियाश्रयत्वादः तन् तस्यवस्तुषुभावादि। कथै पुनः सुबन्तसमुदायस्य समासस्तस्यासुबन्तत्वाम ? सुबन्तम्य हि सुबन्सेन समास इति वैयाकरणन्यायः । समासेऽपि कथं सुपोऽनुरभाष इति चेत् १ न ; वरसमुदायस्वाभावात् । न हि 'तस्यवस्तुषुभावः' इति सुबन्तसमुदायोऽयम् , अपि तु तदर्ष- २५ विषयं तत्प्रतिरूपकमखण्डमेय प्रातिपदिकम् , सस्य व सुदन्तावादुपपन्नः समासः, सद्विधायिन; सुपो लुक् च। न च सुमन्तरमस्ति चालुगभावः पर्यनुयुज्येत । तत् किमित्याह-साकारस्यैव । आकारयत एव न नीरूपस्य सामाम्यस्य साधन स्तुपु परि.
बाइः प्राह । २तवाभावे आ०,१०,१०३ योग्यत्वस्थ । ५ सद्योरित्वेन आ.ब.प. 'विकल्पयोनयः सदा विकल्याः सदमीचर"इपभिमाना। ५ "मुपसुपा"-अनेन्द्र०१३।३।६ या लुभा-04०प०)