________________
म्यापविनिश्रपबिबरणे
[ ११४८
णामिभावलक्षणेषु भवनादेस्तत्रैव प्रतिपतेः । क्षणक्षीणपरमाणुरूपाणि स्वलक्षणान्येव वस्तूनि तत्र च भावोदिः प्रतीयते न साकारस्येति चेत्; न; तेषामेद प्रमाणाभावेनाप्रतिपत्तेः । न हि तदप्रतिपच तत्र मात्रादेरन्यतरस्य वा प्रतिपत्तिः सम्भवति । वाद-समानश्वासो मान
४९६
सहिव आकाes समानाकारः तेन शून्येषु यावर्णितस्वलक्षणेषु । कथं सडून्येषु ? ५ सर्वे प्रत्यक्षविषयत्वेनानुमानविषयत्वेन च प्रकारेण अनुपलम्भतः तस्य वस्तुषु मायादेरिति विमतिपरिणामेन सम्बन्धः ।
+
i
+
कथं पुनस्तेषां समानाकारशून्यत्वम् यावता प्रत्यक्षमेव तेषु प्रमाणमिति चेस् ? तदपि यथाकल्पनम् यथाप्रतिभासं वा भवेत ? न तापदायम् तस्याप्रतिपत्तेः न हि निर्विकल्पं प्रत्यक्षं कचिदपि दृश्यते यसः तत्स्वलक्षणप्रतिपत्तिः । प्रथममिन्द्रियज्ञानं तदेव १. इयते केवलं तत्पृष्ठभाविनैकस्थूलविकल्पेन प्रत्युन निश्चीयत इति चेत् कथमनिश्चित सदास्ति ? कथं वा प्रामाणम् ? अन्यथैवमपि स्यात् सकलमपि प्रत्यक्षं व्यावृतवस्तुfarane केवलं भेदविकल्पेन प्रत्यूहान निश्चीयत इति भेदाभावे प्रत्यक्षादन्यो विकल्प ea न सम्भवतीति चेत न अनेकान्ताभावेऽपि तदसम्भवस्य निवेदिताम् | अविचारितरम्यया तु कल्पनया तत्सम्भवस्योभयत्राविशेशम् तथा च सर्वाभेदरूपस्य पुरुषस्य प्रसिद्धेः १५ “यः सर्वेषु लोकेषु तिष्ठन् सबम्यो लोकेभ्योऽन्तरो यं सर्वे लोका न विदुर्यस्य सर्वे लोकाः शरीरं यः सन् लोकानन्तरो यमयति स आत्मान्तर्याभ्यमृत:" [हदा ० ३३७११५] इत्याद्याः श्रुतयोर्यो
i ;
न वैवं निर्विकल्पा भ्रान्तिरपि । शक्यं हि वकुम- 'पश्यन्नयमेकमेव चन्द्रमसं पश्यति द्वित्वारोपविकल्पान पुनर्निचिनोति' इति । तथा च व्यर्थमान्तयहणं" कल्पनापोढपदेनेव २० विस्वान्तेर्विनिवर्तनात् । निर्विकल्पैव तद्धान्तिः इन्द्रियभावाभावानुरोधित्येनैन्द्रियावादर्थंसनिधित्वा प्रतिसन्धयः चानिरोध्यत्वादिति चेत ; न; तस एवं जातिप्रतिपतेरप्यमानसत्वापत्तेः । तदुक्तम्-
"न चेदं व्यवसायात्प्रत्यक्षं मानसं पतम् ।
प्रतिसङ्ख्या निरोध्यत्वादसन्निघ्यपेक्षणात् ॥" [सिद्धिवि० परि० [१] इति । २५ सद्भावाभावानुरोधित्वादिकमध्यारोपितमेव न तात्त्विकमित्यपिनोत्तरम् द्वित्वभ्रान्तावपि तथैव तत्प्रसङ्गात् ।
अपि "विषयरूपं तस्प्रत्यक्षम् अभ्यथा वा ? तत्राये विकरूपे त्वेव सामान्यं सारून '
स
१ - रूपादिस्य- आ०, १० प० २ "मीरूपस्य सामान्यस्य "ख दि० । ३ भवनादिः आ०, ब०, ०४ मा नभ-आ०, ब०, १०५ प्रथमेन्द्रिय- भा० ब०, प० । ६ निर्विकल्पनेव । ७ "यः सर्वेषु भूतेषु शिष्ठन् सर्वेभ्यो भूतेभ्योऽन्नरो वृहदा० 14 प्रत्यक्षलक्ष] ९ चानुरोध्य - आ०, ब०, प० १० विषयस्वरू मा०, ब०, प० ।