________________
श१४८)
अंधमा प्रत्यक्षप्रस्तायः प्यस्यैव तस्वात् । तपि तत्रातारिखकमेवेसि येत ; न ; भ्रान्तस्ना प्रत्यक्षवप्रसार । एतेन कल्पितमिति प्रत्युक्तम् । कल्पिताकारस्यापि प्रत्यक्षत्वानुपपत्तेः । सर्वथा च विषयसारूप्ये विषयषत सस्यापि जड़त्वाप न स्वतः प्रतिपत्तिः अन्यतच सरूपाम् प्रतिपत्तावनवस्थापतिः । असहपान प्रतिपत्तौ विषयायापि तस एव प्रतिपत्तेः व्यर्थ तत्रापि सारूप्यकल्पनम् । असह. पमपि नाप्रतिपन्नमेव तत्प्रमाणम् अनम्युपगमास । प्रतिपत्तोच प्रसिपलिफलस्य व्यापारस्य ५ स्वरूप एवोपक्षयात् कुतस्ततो विषयप्रतिपत्तिः ? आपरान्तरादिति चेत् ; २उभयव्यापारात्मस्व वस्य वस्तुतः सामान्पविशेषात्मत्वस्याप्यनिवारणापरोः । तत्र यथाकल्पन तल । नापि यथाप्रतिभासम् तत्र स्वपरव्यवसायात्मनि बाहिरन्तश्च नानाषयवसाधारणस्य स्थल. स्यैव प्रसिपशेः । न प्रत्यक्षतः स्वलक्षणप्रतिपत्तिः ।
नाप्यनुमानात; तस्य विकल्पनिषेधेन निषेधार, प्रत्यक्षाभाषेऽनयताराम। ततो ।। वस्त्वेद सामान्य तदन्वाहात्मयत्यहसूनां विरुद्धस्यात् ।
स्यान्मतम् बण्डादीनां कोविभ्व इव परस्परतोऽपि भेदाविछोऽपि एव सामान्य गोत्वं विभ्रति न कादयः' इत्यत्र तन्नियता शक्तिरेवावलम्बनम, तया च तदरणमकृत्या किन्न तवहारमेवानुगतप्रत्ययादिरूपं से कुधीरन । एवं हि कल्पनाऔरषं परिहतं भवति शैक्तिः सामान्य व्यवहारश्चेति । तत्र सामान्यमर्थवदिति; तयुक्तम् ; एवं हि विशेषाणामप्यपरिकल्प है। नप्रसङ्गात । सक्यं हि वक्तुम्-यया प्रत्यासत्या गोत्यमेव खण्ज्ञादीन् विशेषाम् बिभर्ति नाश्वत्वं सया तविशेषव्ययहारमेष कुषासालं तद्विशेषैरिति । एवञ्च न कश्चिदपि विशेषो जीवितुमर्हति सर्वविशेषग्यवहाराणां सन्मात्रादेव महासामान्यादुपप। विशेषाभावे कथं तमबहार: सस्थापि विशेषरूपत्वादिति चेत् । सामान्याभावेऽपि तव्यावहारः कथं तस्याप्यनुगतप्रत्ययावे: सामान्यरूपस्यात् । झस्पिस पत्र व्यवहारो विचारपीडो न सहत इति घेत न; विशेषव्यवहार... स्यापि तारशस्वात् । कथं पुनरेकस्वभावात् सामान्याद् देशकालादिभेदी दम्यवहार, कारणभेदादेव कार्यभेदस्योपपोरिति बेस् ? न; दोहपाकादिकार्यभेदेऽपि सद्धेतोः पावकस्य भेदाभावात् । तत्रापि शक्तिभेदादेव सद्भेद इति चेत् ; कुतस्तव्यतिरेकास् शक्तिमतोऽपि न भे: ? तमा. नास्थेन तदेकत्वस्याविरोधादिति चेत् ; महविदमह अत्-अनन्तरक्षतिसममाथिमा तन्न विरुद्धपते अर्थान्सरकार्यसमायिना हु बिरुवयते इति ! व्यतिरिक्तव शक्तिस्तद्वत इति पे न तत एव कार्यनिरूपः शक्तिमसो वैयर्यापोः । नायं दोषः, तेन नईदस्य करणादिति घेत: न; तस्याप्यपरेण तद्भेदेन करणेऽननस्थापत्तेः । स्वतस्लत्करणे कार्यभेदेन किमपरावं यतस्तमेव न कुवीत ? तथा च पाचकवदेव सदात्मनः सामान्यस्यैव सकलजग निर्माणसामोपयोः ध्यर्थमेव तदर्थ भाषभेदपरिकल्पनम् । उक्तस्य मण्डनेन
खरूपन्यव-80,०प०१२-रे नि-आ०, २०,०।३-त् प्रत्यक्षात प्रत्य-०,०० -रतौ भेदा-७,२०,०। ५ शशिमा-म०, २०, १२ । ३ यया प्रसीस्था अ, ब,
प दाहपारा-आग, 40, प.10-निणसा-श, 4, ए.