SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ५९८ न्यायविनिश्चयधिधरणे . [१११४१ " याने भेदे रूपभेदो न लक्ष्यते । दाहपाकादिभेदेन कशानुन हि भेदवान् ॥ यथैव भिन्नशक्तीनामभिन्न रूपमाश्रयः । नथा नानाक्रियाहेत् रूपं किनाभ्युपेयते ।। एकस्यप महिमा भेदसम्पादनासहः । वहरिब यदा भावभेदकल्पस्तदा मुधा ॥" [यसि० २१७-१०] इति । तदेय सामान्य लोपलभ्यते मेदश्यत्र बहिरन्तश्नोपलम्मान, नदुपलम्भे या न भेदव्यवहार: तस्य संहतास्थितभेदरूपयात तत्कथं तत्र तस्य सामर्थ्यम् , असलि तदनुपपत्तोरिति चेन् ? म; विशेषाणामपि परपरिकल्पितानामप्रतिपतोः । प्रविपत्तौ वान सामान्यव्यवहारः ९. 'सहताखिलसामान्यरूपत्वाशेषाप, सत्कथं तत्र तेषामपि सामथ्र्य असति वदनुपरः । कल्पनया सत्वमिति चेत्, न तस्या एव भेदाप्रतिपत्ताबसम्भवान् । निधेदिसमचैतन् । एतदेवाह में विशेषान सामान्य तान् वा शत्या कयानन ॥१४८॥ मद्विभर्ति स्वभायोऽयं समानपरिणामिनाम् । इति । अत्र द्वितीयो मम सदित्यनेन सम्बन्धनीयः । वाशब्दश्चैवार्थः । तदयमर्थ:-सदा२५ अनन्सरोक्तं सामान्य नामवाविपरियाल्पितं कथाचन भिन्नयेतस्या का शक्त्या प्रत्यासत्य परसम्झया नान् विशेषान यामारामादिरूपानन विभर्मि या न स्वीकरोति यथा । उपलक्षणमिदम्-नापि नव्यवहार करोति । तथा विशेषाः सौगताभिमता: सामान्य गोत्वादि न विभ्रति बिभतीत्यस्य वचमपरिणामेन सम्बन्धात । इदमप्युपलक्षणम्-तेन तब्यबहारमपि न कुर्वन्ति, तेषामपि सत्सामान्यपदप्रतिपत्तिविषयत्वेन खपुष्यतुस्थान मा भून् कल्पि२० तानां तेषां बद्धरणं त्वत्परिकल्पितानां भवेत् त्वया तत्प्रतिपत्तेभ्युपगमादिति चेत् ; न, तत्रापि तदसम्भवात् । न हि वेऽपि विशेषाः कयाचिदपि शक्त्या सामान्य विभ्रति, स्वयं तदूपत्वेन सदाधारत्वानुपपत्तेः । तन तापीय प्रक्रियाऽवफल्पते । तदाह- स्वभावोऽयं सामान्यरूपः । छेपाम् ? समारपरिणालिनी स्वहेतुसामग्रीतः साश्यपरिगामापसिमताम् । भिमेव सामान्य विशेपेभ्यस्तबाधेयच 'स्वण्डादिषु गोत्वम्' इति प्रतिपत्तेः, तत्कचं ते तन्न विभ्रतीति २५ त् ? अाह अपसिद्धं पृथसिद्धय उिभयात्मकमजसा ॥१४९॥ इति । प्रकला प्रत्यक्षलक्षणरवेन सिई निश्चितं प्रसिद्ध सायद अप्रसिद्धम् । किं तत् ? विशेभ्योऽन्तरत्वेन सिद्धं निष्पन्नं सामान्य महि प्रत्याने सामान्यस्य -हेतु 4,40,५०।२ तथा गुदा ०, २०,।३ सेनाखि-श्रा०, १०, प.। 1-यो महादे-मार, १०,०। ५ चौशल्पलान विशेषमाम् । ETRA
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy