Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रथमः प्रत्ययस्साधा
विशेषभ्यो भेदस्तदाधेयत्वं वा प्रत्यक्भासते, कथठित तदम्यतिरेकस्यैव तस्य सत्रावभासमान । तथापि तत्र तदयभासकरपनायो भवन्तु कुशलिनस्ताASTER 'परस्परविश्लेषिणामधूनामेध सत्रावभासनम्' इति सेषामपि शक्यथात परिकल्पनस्य । खण्डादिषु गोस्वमिति तु प्रतिपतिरापोद्धारको व्यवहारार्थ न तावता सस्य तदाधेयत्वम् , अन्यथा तेषामपि सदाधेयत्वं भवेत् - "सामान्यनिष्टा विविधा विशेषाः" [ युक्त्यनु० श्लो०४६ ] इत्यपि प्रतीतेः । कीदृशं ५ सहि सत्त्वम् ? इत्याद-उभयात्मकमनसा इति । सामान्यविशेषोभयस्थभावं क्यम् अअसा परमार्थनेति ।
हदात्मत्येऽपि वस्तुनः सामान्यमेकमेव 'सर्वसर्यगतं न प्रतिव्यक्ति भिन्नं सदशपरिणामलक्षणम् । तदुक्तम्
"यथा च व्यक्तिरेकैव दृश्यमानः पुनः पुनः । कालभेदेऽप्यभिन्नैवं जातिभिनाश्रया सतौ ॥ कारविययशो वृत्तिपूछा जाती न युज्यते ।
न हि भेदविनिर्मुले कास्यभेदविकल्पनम् ॥"मी० श्लो०वम० ३२-३३] इति चेस ; न ; व्यक्तिवेतदन्तरालेऽपि तस्योपसम्भपसङ्गात् । अनभिब्यक्तनेति । ध्यक्तावपि न भवेत् , तदन्तरालगतात् तद्गतस्य तद्रूपस्याभेदाम् । भेदे व्यकिगतमेव वत्सा- १५ मान्यमस्तु तत एव तत्प्रयोजनपरिसमासे प्य वदन्तराले तस्कल्पनम् । प्रतिव्यक्ति तस्या भेवे कथमभेदप्रत्ययः 'स्पण्डो गौमुण्डो गौरित्ति' इति न् । अभेदेऽपि फथं क्वचिदभिव्यकिर. मभिव्यक्तिमान्यत्र "ग्यक्रतापत्वात् । न हि व्यक्तिविधयस्वभावो येम तद्वत्वेतराभ्यां सस्थ मेवा अपि त्वन्येव तता, तत्प्रतिपत्तिरूपत्वादिठि घेत ; कथमेवं तदन्तराले "ववप्रतिपत्ताधनभिव्यक्तिमत्तरम् । तेसप्यप्रतिपसेरेव प्रतिपादनाम् । तत्पर्यनुयोगे तस्या एवोत्तरत्वानुपपसे।। २० कृतश्च तस्याभिव्यक्तिः ? यत्र "तत् सन्त इति चेत् ; न ; सर्वतः स्यात् । सर्वसर्वगतत्वेन तस्य सर्वत्र भावास । यस्य सामध्यं सत इति थे ; "वदपि यदि सामान्यरूपं सर्वसर्वगतन स एव दोष:- सदन्तरालेऽपि ततस्तदभिव्यक्तिरिति । नायं दोधा, "नस्य तत्रानभिव्यकत्वे. नामभिव्यञ्जकत्वात । इतरत्र कुसस्तदभिव्यक्तिः १ अन्यस्मात् सामादिति चेत् ; न; तदपीत्यादेः सत्राप्यनुषणादनवस्थापश्च । असर्वगम मेव तदिति चेत् । न : २५ सर्वगतसामान्यसिझाव्यापसे । सामान्यादन्येव सामथ्र्यम् असर्वगतमनभिव्यक्ताच, अन्यथा पूर्षवद् दोयादिति घेत । ततोऽपि" यथभिव्यकिस्तव्यापिनी ; सर्वस्य सर्वदर्शित्वप्रसङ्गः, सर्वगतसामान्यव्यापिन्या सदभिव्यतया "तदन्यतिरिक्षासकलवस्तुब्याप्तेरवश्य
। सर्व सर्प-आ०, २०.५०।२ -वसत्तदन्त-मा- ०.२०१५ -तिमातरम-मा०, २०, ५०। • गोरिति मैस् मा०, २०, ५०।५ अभिव्यक्त"-तारि। पपस्यम्साराले। • सामान्याप्रतिपसी । 4 "अममियतर्न सामान्यप्रतिपत्तिः' इत्युत्तरम् । ९ स्वदमियतत्यापि। १० सामान्मम् । ११ सामर्थ्यमपि । १२ सामान्यस्य । १३ असर्वगतमामादपि । १४ सवभिब्यति-मा०, ०,१.!
Mar

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609