Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
श१४८)
अंधमा प्रत्यक्षप्रस्तायः प्यस्यैव तस्वात् । तपि तत्रातारिखकमेवेसि येत ; न ; भ्रान्तस्ना प्रत्यक्षवप्रसार । एतेन कल्पितमिति प्रत्युक्तम् । कल्पिताकारस्यापि प्रत्यक्षत्वानुपपत्तेः । सर्वथा च विषयसारूप्ये विषयषत सस्यापि जड़त्वाप न स्वतः प्रतिपत्तिः अन्यतच सरूपाम् प्रतिपत्तावनवस्थापतिः । असहपान प्रतिपत्तौ विषयायापि तस एव प्रतिपत्तेः व्यर्थ तत्रापि सारूप्यकल्पनम् । असह. पमपि नाप्रतिपन्नमेव तत्प्रमाणम् अनम्युपगमास । प्रतिपत्तोच प्रसिपलिफलस्य व्यापारस्य ५ स्वरूप एवोपक्षयात् कुतस्ततो विषयप्रतिपत्तिः ? आपरान्तरादिति चेत् ; २उभयव्यापारात्मस्व वस्य वस्तुतः सामान्पविशेषात्मत्वस्याप्यनिवारणापरोः । तत्र यथाकल्पन तल । नापि यथाप्रतिभासम् तत्र स्वपरव्यवसायात्मनि बाहिरन्तश्च नानाषयवसाधारणस्य स्थल. स्यैव प्रसिपशेः । न प्रत्यक्षतः स्वलक्षणप्रतिपत्तिः ।
नाप्यनुमानात; तस्य विकल्पनिषेधेन निषेधार, प्रत्यक्षाभाषेऽनयताराम। ततो ।। वस्त्वेद सामान्य तदन्वाहात्मयत्यहसूनां विरुद्धस्यात् ।
स्यान्मतम् बण्डादीनां कोविभ्व इव परस्परतोऽपि भेदाविछोऽपि एव सामान्य गोत्वं विभ्रति न कादयः' इत्यत्र तन्नियता शक्तिरेवावलम्बनम, तया च तदरणमकृत्या किन्न तवहारमेवानुगतप्रत्ययादिरूपं से कुधीरन । एवं हि कल्पनाऔरषं परिहतं भवति शैक्तिः सामान्य व्यवहारश्चेति । तत्र सामान्यमर्थवदिति; तयुक्तम् ; एवं हि विशेषाणामप्यपरिकल्प है। नप्रसङ्गात । सक्यं हि वक्तुम्-यया प्रत्यासत्या गोत्यमेव खण्ज्ञादीन् विशेषाम् बिभर्ति नाश्वत्वं सया तविशेषव्ययहारमेष कुषासालं तद्विशेषैरिति । एवञ्च न कश्चिदपि विशेषो जीवितुमर्हति सर्वविशेषग्यवहाराणां सन्मात्रादेव महासामान्यादुपप। विशेषाभावे कथं तमबहार: सस्थापि विशेषरूपत्वादिति चेत् । सामान्याभावेऽपि तव्यावहारः कथं तस्याप्यनुगतप्रत्ययावे: सामान्यरूपस्यात् । झस्पिस पत्र व्यवहारो विचारपीडो न सहत इति घेत न; विशेषव्यवहार... स्यापि तारशस्वात् । कथं पुनरेकस्वभावात् सामान्याद् देशकालादिभेदी दम्यवहार, कारणभेदादेव कार्यभेदस्योपपोरिति बेस् ? न; दोहपाकादिकार्यभेदेऽपि सद्धेतोः पावकस्य भेदाभावात् । तत्रापि शक्तिभेदादेव सद्भेद इति चेत् ; कुतस्तव्यतिरेकास् शक्तिमतोऽपि न भे: ? तमा. नास्थेन तदेकत्वस्याविरोधादिति चेत् ; महविदमह अत्-अनन्तरक्षतिसममाथिमा तन्न विरुद्धपते अर्थान्सरकार्यसमायिना हु बिरुवयते इति ! व्यतिरिक्तव शक्तिस्तद्वत इति पे न तत एव कार्यनिरूपः शक्तिमसो वैयर्यापोः । नायं दोषः, तेन नईदस्य करणादिति घेत: न; तस्याप्यपरेण तद्भेदेन करणेऽननस्थापत्तेः । स्वतस्लत्करणे कार्यभेदेन किमपरावं यतस्तमेव न कुवीत ? तथा च पाचकवदेव सदात्मनः सामान्यस्यैव सकलजग निर्माणसामोपयोः ध्यर्थमेव तदर्थ भाषभेदपरिकल्पनम् । उक्तस्य मण्डनेन
खरूपन्यव-80,०प०१२-रे नि-आ०, २०,०।३-त् प्रत्यक्षात प्रत्य-०,०० -रतौ भेदा-७,२०,०। ५ शशिमा-म०, २०, १२ । ३ यया प्रसीस्था अ, ब,
प दाहपारा-आग, 40, प.10-निणसा-श, 4, ए.

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609