Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 567
________________ S SHRAM EAzstandardLTAJitenal न्यायविनिमयधिषरणे सक्षिवेशाविवद वस्तु सांवृतं किन कल्प्यते । इति । सन्निवेशो रचनाविशेष; संस्थानमिति यावत् । स आदिर्यस्य सदृक्षपरिणाम स इव तद्वन् "सुप इ" [शाकटा० ३।३।२] इति प्रथमान्सात् वत् प्रत्ययः । वस्तु रूपादिः सांकृत संवृतः कल्पनाया आपतम् किं कस्मात् न कल्प्यते । कल्प्यात एष शक्य हि ५ वलुम्-अरूपादिन्यावस्था स्पादिरपि कल्पनोपदर्शित एव है तात्विक इसि । रूपायभावे कस्यारूपा; व्यावृत्तिरिति चेत् ? स्थूलादेरभावेऽपि कस्यास्थूलादेः ज्यामि । रूपादेव, वस्यैव स्यूलावितया परिकल्पनादिति चेत् ; अन्यत्रापि स्थूलादेरेव, वस्यैव रूपाश्विया परिकल्पनादिति समानश्चः । ___ भवतु स्वपि सावृतमेयेति छन् ; कुतस्तस्य परिहानम् ? अवस्सुस्वेन स्वतस्तद २० योगान् । अन्यत इति पेन ; न ; ततोऽप्यतदाकारात्तदसम्भवात् । ददाह अप्रसिद्धं पृथसिद्धम् ! उभयात्मकमक्षसा] अमसिद्धं प्रमाणनिश्नि न भवति । किम् । पृथक् ज्ञानादर्थान्तरतयाऽनाकारफत्वेन सिर्दू निष्पन्न सनियेशादि रूपादिकम् सर्वश्रा सदाकाराच नसतस्तस्य परिक्षानं तस्वाईप सदवस्तुत्वाम् । पुनस्तदन्यस्य सर्वथा सदाकारस्य कल्पनायामनवस्थापतेः । कथयितदा. १५ भारत्वे व सिद्धं तवास्तपेतरस्वभाव सदाह 'उभयात्मकम्' इति । भवतु सतः किम् . इत्यत्राह-अजसा इत्यादि । सनिवेशादि वदम्तीति सनिदेशाविवो जैनाः 'विच्येवं रूपात तेषां वस्तु रूपस्थूलादिरूपतयाऽनेकान्तात्मकं सांकृतं भवभिप्रायेण किन्नेष्यते १ इयत पव । कथम् ? अञ्जसा परमार्थेन । वात्पर्यमत्र सरयेतरस्वभावं घेदेक वस्तूपगम्यते । वस्तुतस्तहि रूपादिसंस्थामाात्मक वैथा ।। ११५५ । तथा प तरसामान्यवि पारमापि तस्वसः । वक्तव्यं वस्तु तनुद्धिदेवताकोपभीरूभिः ॥ ११६० ॥ अनेकान्तात्मके भावे सत्येवमुपपादिते । . खण्डशोऽपि परिज्ञानं न वस्तुषु विरुध्यते ॥ ११६१ ॥ निरंशार्थप्रयादे हि वस्तुनः सर्वयाग्रहात् । में कथिविभ्रमो नाम भवेदित्याह शास्त्रवत ।। ११६२ ।। समग्रकरणावीनामन्यथा दर्शने सति ॥१५॥ सर्यास्मनां निरंशस्यात् सर्वथा ग्रहणं भवेत् । इति । अन्यथा अनेकान्सादन्येन प्रकारेणेकरूपेण वर्शने अभ्युपगमे सति विद्यमाने , ३० सौगाताद ना सर्वथा सर्वेष्ण पन्द्रादेवतुलत्यादिनेक्षकादित्वादिनापि प्रकारे ग्रहणं मवेत् । -पाविकः शां-आ०, २०, ५०।१ विच् प्रत्यये सति। तदा भा०, २१, ५० ! - -

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609