Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 571
________________ न्यायविनिश्चय विवरण घे ; सदपि यदि भावविलक्षणम् , कथं तत एवाभिव्यक्ति मश्वस्य नामावादपि ? तत्रै तस्य विद्यमानत्वादित विपर्ययादिति चेत् । न ; तति सप्तम्यर्थस्य कारकविशेषत्वात् , न चामावादिनः कारकत्वम् ; अशक्तः। शक्तेरेव कारकत्वेन न्यायविदा प्रसिद्धत्वात् । शक्तिभावे तु भवत्येवाभावविलक्षणं तत् , तथा च तत एव भावप्रत्ययोपपत्तेरलमर्थान्तरेण ५ भान प्रयोजनाभावात् । शक्ते: शक्तिमदमर्थान्सरत्वान् , सेवा व परस्परसो व्यापूरोः कथं सत्सदित्यनुवृत्तप्रत्ययहेतुत्वम् , अनुवृत्तरूपस्यैवानुमबुद्धिनिधिनत्योपपत्तरिति चेत् ? कथमिदानी तेपामेषेदमभिव्यजकमिदमभिव्यञ्जक तत्वस्येत्यनुगतप्रतिपसिनिमित्तत्वम् ? न हि तेषामनुगम; परस्परतः भावसाकर्यापत्तेः। अननुगमेऽपि शक्तिसादृश्यात् तेभ्य एष सत्प्रत्यय इति चेत् । कथमेवं भाषप्रत्यय एव तेभ्यो न भवेत् । तथा च प्रतिद्रव्यं भिद्यते भाव; एकद्रव्येन्द्रियसन्नि१. कर्षादुपलभ्यमानत्वात् , रूपादिवदिति । अत्र यदुक्तमात्रेयेण-"प्रतिद्रव्यं भियते भावः' इति अपामो भवान् भावं धर्मिण प्रतिपद्यते वा, नवा ! यदि न प्रतिपद्यते; हेतुराश्रयासिद्धो भवति । अथ प्रतिपद्यते। येनैव प्रमाणेने सत्सदित्यवृतप्रत्ययेन भावं धर्मिषं प्रतिपद्यते तदेव प्रमाणं सस्याश्रय भेदऽप्यभेदकलमनुशास्ति' [ ) इति ; सत्प्रतिनिहितम् ; अनुवृत्ताभि१५ प्रयनकमत्यवेनेव अनुवृत्तभावप्रत्ययेनाप्येकस्य भावस्याप्रतिवेदनात् । तवं तस्य कुतम्चिद भिव्यक्तिः सम्भवति स्वयमेवाभावान् । भवतोऽपि यशभिव्यक्तिरनर्धान्तरम् ; तहिं तद्वदेव तस्यासिद्धत्वात् , सतोऽपि विशेषलिङ्गात् न तस्य 'भेवः तदभेदप्रतियेदिना सल्लिङ्गाविशेषण सत्सदित्यनुश्चप्रत्ययरूपेण शस्यमानत्वादिति चेल । ततोऽपि न तस्यैकत्वं तदनिवेदन(नह). विधुरेण विशेषलिनेन वाध्यमानत्वात् । नैप दोष: सतोऽपि सर्वथा सदस्याप्रतिबेदनादिदि २. चेत् ; किमिदानीमेकानेकरूपो भावः ! तथा चेत् । न ; सांशत्वापसः । न यायमभ्युपगमो भवतां सदाह-निरंशामिति । तदो नानन्तरं ततोऽभिव्यक्तिः । ___ भवस्वान्तरमेव, तस्यास्तत्प्रतिपत्तिरूपस्वादिति चेत् । सत्सहायमपि सस्यं किम सर्व सर्वदाऽभिव्यक्ति १ सर्वस्य सर्वदाप्यग्रहणात् , गृहीतमेव हि द्रव्यादिकं तेन स्वविशिष्टतयाऽ. भिव्यज्यते दण्डेनेव देवदत्तः, न बाग्दिर्शिनां सर्वदा सर्वप्रहणे कश्चिदुपाय इति चेत् । न ; २१ सस्वस्याप्याहणप्रसङ्गात् । न हि निरक्शेषदेशकालकलाकलापावलोकनविकलस्य नित्यसर्वगतं सत्त्वं शक्यपरिज्ञानम् । न वापरिक्षासेन तेन तद्विशिष्टतया द्रव्याविभूतिपतिः "नागृहीतविशे. पणा विशेष्यबुद्धिः" [ ] इति "न्यायादतिप्रसङ्गात् । तदनवलोकने तपेक्षं नामावलक्षण-भा०, ०.०1 ३ "महि द्रव्यं कारकम् , किं तर्हि शक्ति:-काशि०२001 है "सत्वन"-ता. टिक। -व्यन्ज सर्वस्त्रे-आ., २०, ५०। ५-योनैव : 0, ब०,१०॥ -वभेदस्थ भेद-भा०, ५०, १00 साविश्लेषण आप्र०, ५016 मायनन्य-आ०, २०,401, ९ “विशिद्धिरिह न न्याशातावदोषणा 6640" मी० श्लो० अपोह० । लौकिक तृ। न्यायदिति प्रधा०,०,५०

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609