Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 556
________________ भगमः यक्षप्रस्ताव ४९१ भवतु निर्विकल्पादेव दर्शनाद्विलक्षणं तस्वमिति चेत् । कथं तत्र स्थूलप्रतिभासः ? विभ्रमादिति शेत् । न ; सद्विवेकम्य दर्शनेन तदयोगात् । सधादिरूपस्यैव तत्र दर्शनं न वद्विवेकस्यति चेत् ; अपाह विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् । विरुद्धधर्माध्यासः स्याद् व्यतिरेकेण चक्रकम् ॥१४२॥ इति । ५ विज्ञानस्य उपलक्षणमिदं तद्विषयस्य च प्रतिभासे सदादिरूपेण प्रणे यस्तस्यार्धात् स्थूलाधाकाराद विवेकस्तस्याप्रतिभासमाद् विरुद्वयोश्याश्ययोः धर्मयोरध्यासः स्याद् भवेत् । तथा सति सुनिश्चितमनेकान्तममवद्यमिति मन्यते । भवतु सर्हि तस्य तस्माद् व्यतिरेक एवेति चेन ; न ; तथा सत्यविवेकप्रसङ्गात् , व्यतिरेके सस्या. वश्यम्भावात । एवञ्च सिद्धमिदम् - स्थूलमेकं स्वलक्षण तथा ज्ञानं यत इति । पुनरपि तस्य १० तस्मादविवेकपरिकल्पनायां वक्तव्यमिदम्-विज्ञानपतिभास इत्यादि । सत्रापि मारिखत्यादिवचने यककम् तथेत्यादेरनुबङ्गात् । एतदेवाइ- व्यतिरेकेण अर्थविवेकस्य विज्ञानाद् भेवेन कृत्वा चक्रवदावर्तमानमाक्षेपसमाधानं चक्रकं स्यादिति सम्बन्धः। सन जीवति स्थूलझाने निर्भागज्ञानसम्भवो यतः परमाणुसिद्धिः । वदसिद्धौ यदन्यम् प्राप्तं तदप्याह प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणुवत् । इति । क्षणं क्षणं प्रति प्रतिक्षणं परमागून ये विशेषा: निरन्वयविनाशलक्षणा से न प्रत्यक्षाः प्रत्यक्षविषया न भवन्ति । निदर्शन परमाणाव इव तद्वत् । वे च सद्विशेषा कयोपपत्याने प्रत्यक्षा: ? इत्याह अतवाभतया बुद्धः । अर्थाकार विवेकवत् ] ॥१४३॥इति । बुद्धे प्रत्यक्षरूपायाः स्थूलावभासिवेनान्विताकारावभासिधेन ' असदाभतया २० परमाणुतविशेषावभासित्वाभावेन | स्थान्मतम्-- प्रत्यक्षं परमाणुतत्प्रतिक्षणभङ्गाविषयमेष स्थूलादिबुद्धिस्तुं कल्पनेव केवलं निर्विधया न प्रत्यक्षमिति ; नन्न । तद्विवेकन प्रत्यक्षस्थापनिवेदनात । अन्त्येव तथा तस्य स्वतः प्रतिवेदनमवियेकविभ्रमस्तु विकल्पादेव कुश्चचिदिति चेन ; ने ताबदसौ दर्शनविकरूपाभ्यां प्रोव, निमित्ताभावात , तयोरेवैकप्रवृत्तिकारणयास्तप्रिमिनोन परैरभ्यनुज्ञामान ! सपि २५ युगपत् ; युगपद्विकल्पद्वयानभ्युक्गमान । ६ पश्चादपि । पर्शजविकल्पयोक्तदानीमतिकमेण सद्विभ्रगस्य निर्विषयत्वापत्तेः । पूर्वच नत्र सभी विवेकालीकारस्यैव प्रसन्नात् । सम्भवतोऽपि तस्य कुता प्रतिचिः ! स्वसंवेदनादेव प्रत्यक्षादिति चेत् : न; वस्य विभ्रमादन्यतिरेके १५ --.-.......- -....-.. १ श्रातदारम्भतया आ०,०, २०१२-बुद्धेस्तु बाब०,०1३-दनमिति वि-भा, ब०, प० । -बामविदे-आ.....।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609