Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 555
________________ ४९० भ्यायविनिश्चयविवर [ ११४१ यस्यापि क्षणिक ज्ञानं तस्यासनाविभेदतः ॥१३९॥ प्रतिभासभिदा धत्तेऽसकृत्सिद्धं स्वलक्षणम् । इवि । तात्पर्यमत्र-संशयाविभयाइनेकान्त परित्यजतो ज्ञानम् आसप्राविषिषयमेहमनेकार्थम्, प्रत्यर्थनियत वा भवेन ? नादाविदम्- अन्न व अपिशब्दो मिनप्रक्रमत्वात् तस्येस्यस्थानन्तर '५ द्रष्टव्यः । सदयमर्थ:- यस्य सौगतस्य क्षणिक ज्ञानं तस्यापि न केवलं जैनस्य प्रति भासभिदा यस्तुभूतमाकारभेदं तज्ज्ञानं घस्ते । कुसः १ आसन्न आविर्यस्यासनभरादेः तविषयस्य तस्य भेदस्तमानित्य ता इति । आस हि तद्विशद विशदतरमासनतरे 'विशदतर्म पासनतमे इति । भवत्येवमिति दाह- असकृदनेकवार सिद्धं यनिश्चित प्राक स्वलक्ष. . णम् अन्यत्रापि योज्यम् , वइपि प्रतिभासभिक्षं घसे, निर्दोषप्रतिपतिविषये तत्रापि संशयावेः । १० तजहानवदनयतारात् । द्वितीयेऽप्याह विलक्षणार्थविज्ञाने स्थूलमेक खलक्षणम् ॥१४॥ तथा शाम तथाकारमनाकारनिरीक्षणे । इति । अर्थस्यासनादेः विज्ञानम् अर्थविज्ञानं विलक्षणं च तत्परीक्षायन प्रतिपरमाणु मिनमर्थविज्ञान प सस्मिन्नपि, भपिशवदस्यानापि योजनात् । स्थूलं नानाययवसाधारणम् १५ एकम् अवयवैः कथनिदष्यतिरिक्त स्वलक्षणं चेतनातनलक्षणं प्रतिभातीति शेषः । कुल पतन् । तथा तेन स्थूलमेकमिति प्रकारेण ज्ञानमनुभयो यत इति । ततोऽनुभवनिरुद्ध प्रत्यर्थनियाज्ञानकल्पनं परस्येति भावः । तथा ज्ञानेऽपि कस्मान्न तद्वाधं विलक्षणमेव भवतीति येस् ! आह-तथाऽऽकारं विलमणाकारं वलक्षणं भवति । फदा १ अनाकारनिरीक्षणे सति निर्विकल्पदर्शनेन स्थूलैकविज्ञाने। न हि अतज्ञानात तसिद्धिः। सतोऽपि तसिद्धी दूषणमाह अन्यथास्मिनोस्तत्वं मिथ्याकारैकलक्षणम् ॥१५२॥ इति । अन्यथा अन्येन स्थूलझानात् सूक्ष्मसिद्धिप्रकारेण अर्थात्मनोः विषयविषयिणोस्सावं अपक्षयनरंश्यनानात्वादिकं मिथ्या दित कि तर्हि स्थास् ! आकारेषु प्रामायमाविप्रपञ्च. रूपेऽत्रेकमनुगत लक्षणं खरूपं यस्य तत् आकारकलक्षणं परम तत्तस्वमिति सम्बन्धः । बनादो स्थूलसंवित्त दा यक्वतो यथा । पदावपि सद्बुद्धिस्तदायसव कल्प्यसे ।।११४८) सथा सरणाचन्द्रेषु भेदबुद्धरिक त्वया । परस्या अफि बबुद्धेरेकाधीनत्वमुच्यताम् ॥ ११४९॥ इति । सद्विशद -70,०,५०. २ एकमरक्यम् भा०, २०, प० । ३-मानस्सवं आध,०प० । र ०,२०,५०० पर

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609