Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
th
४८८ म्यारविनिमयविवरण
[१११३८ नुबन्धित्वाविशेषादिति पतः किमिदं तस्य तन्मात्रानुबन्धिखम ? सहभापनियमः पश्चादेव भावात । स्वकालेऽवश्यम्भाव इति चेत् ; न; कार्यहेतोरपि तद्धतुरवप्रसङ्गान् । न हि तस्मिन्मपि सति स्वकालेनावश्यम्भाष; कारणस्य, कार्यहेतोरेवाभावप्रसङ्गान् । तदीयते स तस्य नेति
चेतू : माभूत् तथापि तन्मात्रानुगनिधनस्तस्य प्रत्यायने नरपेक्ष्यस्य कृतकत्वाविसाधर्म्यस्याविशे५ पाम्, तथा चैकः स्वभावहेतुः स्यानापरः, अनुपलब्धेरपि तविशेषत्वेनाभ्यनुज्ञानात् । ततो
यथा तत्साधम्र्थेऽपि कार्यस्य ततो भेद एष साथ्यावान्तरत्वात तथा कारणस्यापि ततो निराकृतभेत--
"हेतुना या समर्थन कार्योत्पादोऽनुमीयते ।
अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ।।" [प्र०वा० ३।६] इति । १० एवं सति साठयाघात इति छन् । भवतु परस्यैवार्य दोषः । न दोषः,तस्य स्वभा
बान्तर्भावाभाधेऽपि कार्यहेतावन्तर्भावात् , कारणमध्यवश्यम्भावि कार्य कार्यात विशिष्यते इखभ्युपगमादिति चेत् , एमपि कार्यमेवैको हेतुर्भवेत स्वभावस्यावश्यम्भात्रिसाध्यस्यैव सत्कार्यवापत । तदभेद कयं तत्कायतति साधनसा कथा भेदकल्पनाश्चेत्त म; तत एव तत्का.
यस्वस्याप्युपपत्तेः । तादरम्यादेव गमकस्खे किं तत्कार्यवेत्ति येत् ? न तत एव गमकवे कि १५ वादात्म्येनेत्यप्युपनिपातान , प्रत्युत्त तत्कार्यत्वमेयात्रोपपन्नकल्पनम , साध्यसाधनभावभेशानुकूल
त्वान्, न तादात्म्यं विपर्ययात् । तनाथमत्र परिहार इति लिङ्गसमविरोधि चतुर्थ मेष तल्लिङ्गमिति कथं न परस्यायं दोषः १ निगमकमाह
नदेव सकलाकारं तत्स्वभावैरपोद्धृतः। निर्विकल्पं विकल्पन नीतं तत्वानुसारिणा ॥१३॥
समामाधारसामान्यविशेषणविशेष्यताम् । इति ।
सत उक्तलक्षणं स्वलामणम् एवम अनेन प्रकारेण सकलाः सम्पूर्णाः आकाराः गुणपर्यायलक्षणा यस्य तत् सकलाकारम् । कैत तथेत्याइ.-तस्यैव स्वभावा: स्वधर्माः तैरेव नान्यदीयैः । अस्तु नैतन्त्र समवेतैस्तत्तथेति चेत् ; आह-निर्विकल्पम् ते ग्रस्तस्य पृथक्त्वं विकल्पः वस्मानिकान्तम । कश्चित्तव्यतिरिक्त सथैव प्रतीतिभावादिति भावः । यदि वा , यमात्मानमाश्रित्य भेदो याश्रित्याभेद इति यो विकल्प: सौगता। तस्मानिएकान्तम् । प्रत्यक्षतः तत्रात्मभेदस्याप्रतिपत्ती तथा विकल्पस्यानुपपतेः । 'यदैवं कथं तत्र सामानाधिकरण्यादिक तस्य भेदोपाभचत्वादिति चेत् ? न ; रेत्र वत्स्वभाधैः नया पृथकता सदुपपयेः । तदाह-तत्स्वभावरपोद्धृतः परस्परतो निकृष्ट ! केन ? विकल्पेन
. . ... .......---- -- ---... ...तदायले खत-आ०, २०, २०१२-यत्वापत्तेः आ०.५०, प० । ३ -क्षगमनेन अ०,२०,१० ४ कैस्तथै-आ०,५०,401 ५ "यदि स नेदः सामान्यविशेषयोः यमात्मानमाथिल्य सामान्य विशेष इति लेनास्मना भेदस्तदा म्यतिरेक एव ...".-4. दा. स्वन ३॥ १.०६ यर्थ re, न.प. ।
meenimamsunninimali

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609