SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ th ४८८ म्यारविनिमयविवरण [१११३८ नुबन्धित्वाविशेषादिति पतः किमिदं तस्य तन्मात्रानुबन्धिखम ? सहभापनियमः पश्चादेव भावात । स्वकालेऽवश्यम्भाव इति चेत् ; न; कार्यहेतोरपि तद्धतुरवप्रसङ्गान् । न हि तस्मिन्मपि सति स्वकालेनावश्यम्भाष; कारणस्य, कार्यहेतोरेवाभावप्रसङ्गान् । तदीयते स तस्य नेति चेतू : माभूत् तथापि तन्मात्रानुगनिधनस्तस्य प्रत्यायने नरपेक्ष्यस्य कृतकत्वाविसाधर्म्यस्याविशे५ पाम्, तथा चैकः स्वभावहेतुः स्यानापरः, अनुपलब्धेरपि तविशेषत्वेनाभ्यनुज्ञानात् । ततो यथा तत्साधम्र्थेऽपि कार्यस्य ततो भेद एष साथ्यावान्तरत्वात तथा कारणस्यापि ततो निराकृतभेत-- "हेतुना या समर्थन कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ।।" [प्र०वा० ३।६] इति । १० एवं सति साठयाघात इति छन् । भवतु परस्यैवार्य दोषः । न दोषः,तस्य स्वभा बान्तर्भावाभाधेऽपि कार्यहेतावन्तर्भावात् , कारणमध्यवश्यम्भावि कार्य कार्यात विशिष्यते इखभ्युपगमादिति चेत् , एमपि कार्यमेवैको हेतुर्भवेत स्वभावस्यावश्यम्भात्रिसाध्यस्यैव सत्कार्यवापत । तदभेद कयं तत्कायतति साधनसा कथा भेदकल्पनाश्चेत्त म; तत एव तत्का. यस्वस्याप्युपपत्तेः । तादरम्यादेव गमकस्खे किं तत्कार्यवेत्ति येत् ? न तत एव गमकवे कि १५ वादात्म्येनेत्यप्युपनिपातान , प्रत्युत्त तत्कार्यत्वमेयात्रोपपन्नकल्पनम , साध्यसाधनभावभेशानुकूल त्वान्, न तादात्म्यं विपर्ययात् । तनाथमत्र परिहार इति लिङ्गसमविरोधि चतुर्थ मेष तल्लिङ्गमिति कथं न परस्यायं दोषः १ निगमकमाह नदेव सकलाकारं तत्स्वभावैरपोद्धृतः। निर्विकल्पं विकल्पन नीतं तत्वानुसारिणा ॥१३॥ समामाधारसामान्यविशेषणविशेष्यताम् । इति । सत उक्तलक्षणं स्वलामणम् एवम अनेन प्रकारेण सकलाः सम्पूर्णाः आकाराः गुणपर्यायलक्षणा यस्य तत् सकलाकारम् । कैत तथेत्याइ.-तस्यैव स्वभावा: स्वधर्माः तैरेव नान्यदीयैः । अस्तु नैतन्त्र समवेतैस्तत्तथेति चेत् ; आह-निर्विकल्पम् ते ग्रस्तस्य पृथक्त्वं विकल्पः वस्मानिकान्तम । कश्चित्तव्यतिरिक्त सथैव प्रतीतिभावादिति भावः । यदि वा , यमात्मानमाश्रित्य भेदो याश्रित्याभेद इति यो विकल्प: सौगता। तस्मानिएकान्तम् । प्रत्यक्षतः तत्रात्मभेदस्याप्रतिपत्ती तथा विकल्पस्यानुपपतेः । 'यदैवं कथं तत्र सामानाधिकरण्यादिक तस्य भेदोपाभचत्वादिति चेत् ? न ; रेत्र वत्स्वभाधैः नया पृथकता सदुपपयेः । तदाह-तत्स्वभावरपोद्धृतः परस्परतो निकृष्ट ! केन ? विकल्पेन . . ... .......---- -- ---... ...तदायले खत-आ०, २०, २०१२-यत्वापत्तेः आ०.५०, प० । ३ -क्षगमनेन अ०,२०,१० ४ कैस्तथै-आ०,५०,401 ५ "यदि स नेदः सामान्यविशेषयोः यमात्मानमाथिल्य सामान्य विशेष इति लेनास्मना भेदस्तदा म्यतिरेक एव ...".-4. दा. स्वन ३॥ १.०६ यर्थ re, न.प. । meenimamsunninimali
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy