________________
प्रथमा प्रत्यक्षमस्ताः
नयापरनामधेयेनजीतं प्रापितम्। काम् । समानाधार गौः शुक्ला इत्यादिशम्पप्रवृत्तिनिमित्त भेदस्यैकमधिकरण', सामान्यच्च गर्वा गोस्वमिति , विशेषणं च भेदक नीलमिति , बिशे. स्टम भेषमुपसमिति , तेषां भावं समानाभारसामान्यविशेषणविशेष्यताम् । विकल्पस्यावस्तुविषयस्वेन मिध्यैव सन्नियन्धनं तन्नयनमिति चेत् ? ; सद्वराविषयत्वस्य व्यवस्थापितस्थान । अत्र एवोक्तम्-तत्वानुसारिणा इति । कयं पुनस्तवासतां तेषां नेनाप्य. ५ पोद्वार इति चेत्न प्रमाणतोऽनकधर्माधिष्ठानतया यस्तुनः प्रतिपत्तौ दसवायोगात् । अव पवाई
'भेवाना बहुभेदानां तत्रैकत्रापि सम्भवात् ।'
ययेयं प्रमाणन एवं भेदविषयात् सामानाधिकरण्यादिव्यबहारोपपत्तेः किं तदर्थन नयकस्पनेनेति चेत् १ न; भेदस्याभेदोपश्लिष्टस्यैव तेन अस्तिपत्ते अगुणप्रधानभावेन १० चोपेक्षितामेदो गुणराधानभावी च भेदः प्रस्तुतव्यवहारोपयोगी, न च तस्य नयादभ्यतः प्रतिपत्तिः । न चैवं व्यवहारानमेव प्रमाणम् ; आपोद्धारिकव्यवहारस्यातन्निबन्धनस्वेऽपि सकलधर्मकलापालङ्कृतजीवाविपदार्थव्यवहारस्म तेत एपोपपतेः ।
तदेव वस्तुभूतादेव धर्मभेदात् व्यवहारोपपत्तौ यत्तदर्थ ध्यावृत्तिमदेव जातिभेदोषकसन उस्यायुतत्वं तत्कल्पनकत्ताम्यास्त्रानभीस्वं दर्शयन्नाह--
अत्र दृष्टविपर्यस्तमयुक्त परिकल्पितम् ॥१३८॥
मिथ्याभयानकग्रस्त गरिव तपोवने । इति । अत्र एतस्मिन् वस्तुनि कथित्तव्यवहारनिमित्त यजालिजा परिकल्पित रखेच्छाविरचितम् । कीरशम् ! इष्टात् प्रत्यक्षप्रतिपन्नात् वस्तुभूताद् धर्मभेदान विपर्यस्त विपरीतम् अषस्तुकपमिति यावत् , तन् अयुक्तम् अवस्तुत्वेन व्यवहारफलेमासम्बन्धान , अन्यत एव च तस्य २० भावार प्रतिपतिफलेन या । निषेवितं तत् । कैस्तरपरिकल्पितम् ? भयानकाः भयहेतघोड़नेकातविषयाः संशयादयः, मिथ्या च ते भयानकाइच मिथ्याभयानकारतेषां होगाभासत्वेन साक्षाद् भयानकरवाभावात् वैस्ता वशीकृदा मिथ्याभयानकग्रस्ताः तैः सौगतः। अत्र निदर्शनं मृगरिव तपोषने । तथा मृगैः मिध्याभयानकप्रस्तैः क्षेमस्थानेऽपि वैपरीस्य कल्प्यते तथा विवेकषिकलैः सौगतैरपि वस्तुनि बस्तुभूतानेकधर्माधारे निश्शेषनिश्रेयसाम्यु- २५ दयनियन्धने संशयादिमिथ्यादोपविभीषितावलोकन विह्वलैः व्यवहारार्थमवरसुभूतभेदाधारत्वं परिकल्पितमिति।
मिथ्यामयानकरवमेव सेवा दर्शयाह
-करणं च सा-बा, २०, ५० र म्यायपि इलो. १२२ १ ३ प्रमामतः । ४ -पामावरवेन आ०, 44,401 ५फरिपते आ०,०, प.
६२