________________
प्रथमा प्रत्यास्ताप
वनिश्चयहेतोसत्र सम्भवात् , यत्र तु पूर्वस्यैव दर्शन न परस्य तत्र कथं वेतन प्रति. पन्नस्थ पूर्याभेदेनान्यथा या प्रत्यभिज्ञान सम्भवतीति चेत् ; अत्राह
शब्दादेरुपलब्धस्य विरुद्ध परिणामिनः । । पश्चापनुपलम्भेऽपि युक्तोपादानवद्गतिः ॥१३५॥ इति ।
शस्य आदिशब्दाद् विशुदाश्च उपलब्धस्य मध्यावस्थायां प्रत्यक्षस्य विरुद्ध- ५ परिणामिनो विरुद्धो दृश्यावश्यः स एव परिणामः स विश्वतेऽभ्येति विरुष्परिणामी तस्य । पश्चाद उत्तरकालम् अनुपलम्भेऽपि अदर्शनेऽपि युक्ता उपपन्ना गतिरानुमानिकीति । निदर्शनमुपादानस्येव उपादानवदिति।
एतदुक्तं भवति - शब्दादेहत्तरपरिणामस्यायोग्यत्वेनादर्शनेऽपि अनुमानतोऽवगमात् कथन प्रत्यभिज्ञानं यतस्तत्रापि सुनिश्चितमनेकान्तं न भवेदिति युक्तम्-उपादानस्योपलब्धाच्छब्दादेरनु १० मानम् तस्य निरुपादानस्यायोगात नोपादेयस्य कारणस्य कार्यवस्वनियमाभावादिति चेत् अत्राह
तस्यादृष्टमुपादानमष्टस्य न तत्पुनः ।
अवश्यं सहकारीति विपर्यसमकारणम् ॥१३३। इति ।
तस्य उपलब्धस्य शब्दादेः अष्टम् अनुपलब्एम् उपायाने पूर्वशब्दापावानम् अष्टस्य उत्तरतत्परिणामस्य तत् शब्दादि पुनरिति चित न उपादानम् इति एवं सौगसेन १५ विपर्यस्तं वैपरीत्यं नीतम सदादिकमवस्तुकृसमिति यावत् । अत्र निमित्तम् अकारणमजनक यत इति । न हि अकारणस्य वस्तुत्यं व्योमकमलयत् । सजातीयमकुर्वतोऽपि विजातीयस्य योगिज्ञानादेः करणास् कथमकारणस्वं तस्येति चेत् ? आह. अवश्य नियमेन सहकारि योगिज्ञानादिकार्यनिय नेति सम्बन्धः, सजातीयमतन्वतो रूपादेरिष पदयोगात्, अन्यथा तस्थापि कदाचित् वदेव स्यात् न सजातीयोपासनस्वमित्यसङ्गतमिदं भवेत् "रूपादे रसतो २० गतिःप्रवा०३७८] इति, तस्यासन्तानितस्य रसकाले सम्भवाभावात् । तत; सजातीयवाद विजातीयेऽपि तस्याकारणत्वादवस्तुत्वमापतत् तत्कारणपरम्परामस्यबस्तुभूतामुपकरूपयेस् । न चैत्रम्, अतस्तस्योभयत्रापि कारणत्वादुपपन्ना तस्मानुपादानवदुपादेयस्यापि प्रतिपत्तिः । कथमेव कार्यस्वभावानुपलब्धिभेदेन त्रिविषमेव लिङ्ग कारणस्यापि लिङ्गलान् । तस्य स्वभावहतावतर्भावादिति चेत् न साध्यादन्तिरस्थेन स्वभावहेतुत्वानुपपत्तेः । तथाविधस्यापि तत्साधान २५ तत्त्वमविरुद्धमेव | नरपेक्ष्यश्च तस्य तत्साधर्थम् । प्रसिद्ध हि कृतकवादेम्बद्धेतोरनित्यत्वादी नरपेक्ष्यम्, सस्य सन्मानानुबन्धित्वान् , तथा कारणस्यारयन्त्यक्षणप्रामस्य कार्य सस्यापि सन्माना
कथं संभवानाम-आ-, २०, ५०।२ “सुनिश्चित्तमनैकान्तमित्यत्रापि सम्पन्न !"- टि ३ मतं भवति भा०, २०, प.1 अनुमानमिति सम्बन्धः । ५ लब्ध पूर्व-आ.,..1 अकारणजम-०.०, ५०1७ सहकारितायोगात् । ८-वन्तीन इति आ.,य, प. ५ तवमपि विरू-आग, ब., प० । नरपेक्ष्यम्' इत्यन्वयः ।