________________
४८६
म्यायविनिश्चयविवरणे
[१२१३२-१३४ प्रत्यभिज्ञाविशेषात्तदुगावानं प्रकल्पयेत् ॥१२॥ अन्योन्यारमपावृत्तभेदाभेदावधारणात् । मिथ्यापत्ययमशेभ्यो विशिष्टात् परमार्थतः ॥१३३॥ इति ।
लत् विवक्षितं षस्तु उपादानम् उत्तरस्य कार्यस्य सजातीय कारणे प्रकल्पयेत् ५ समर्थयेत् सौगतो यसः, तस्माश्च सुनिश्चित्तमनेकान्तमिति । कुतस्तत्प्रकल्पयेत् । प्रत्यभिधान्यस्मात् विशिष्यमाणत्वात् विशेषस्तम्मात प्रत्यभिज्ञाविशेषास् । इदमेवाह - मियामत्यवम. शेभ्यो लून पुनर्वासनलकेशाचेकप्रत्यभिज्ञानेभ्यः , उपलभगमिदम् , तेन सादृश्यप्रत्यः भिज्ञानेभ्यन्त्र विशिष्टात् तत्त्वतः परमार्थतः । कुतस्तविस्थम् ? अन्योन्यमात्मानी परात भगवेदी नशेरवार मिश्चयनात् ।
सदिति स्मरणम् इदमिति च प्रत्यक्षम्, म ताभ्यामन्यत् प्रत्यभिज्ञानं रतस्तयोरवधार. णमिति चेत् ? अन्नाह
तथा प्रतीतिमुल्लङ्घय यथास्वं स्त्रयमस्थिते । । नानकान्तग्रहग्रस्ता मान्योन्यमनिशेरते ॥१३४॥ इति ।
मानाऽनेकरूपाः क्षणिकायेकान्ता नानशान्ताः स एव ग्रहाः व्यामोहनिबन्धनत्वात् १५ तेस्ता वशीकृताः सौगतादयो नान्योन्य न परस्परम् अतिशेरते अतिशयं लभन्ते ।
कास्मान् ? यथास्वं स्वमतामतिक्रमेण स्वरम् आत्ममा अस्थिते अवस्थानाभावात् । कि कृत्वा अस्थिते तथा सेन सदिदमित्युभयोल्लेखाभेदप्रकारेण या या प्रतीतिरतामुल्लड़य प्रतिक्षिप्य 1 तथा हि
यथा न प्रत्यभिज्ञान प्रत्याकार विभेदनात । तद्वत् प्रत्यणु मिभदान प्रस्थहमपि नो भवेत् ॥ ११४३॥ अनुमाल सत्पूर्व प्रत्यक्षासम्भवे कथम् ? । तदत्यये कुतस्तस्य सौगता साधयन्समी ॥ ११४४॥ अद्वैतशून्यबादौ तु प्रागेव प्रतिभाषितौ । अनेकाकारमेक तत् प्रत्यक्ष युक्तकल्पनम् ।।११४५।। तदिदं द्वित्तयोलेखं तद्वत् प्रत्यवमर्शनम् । भेदेतरात्मनोऽर्थस्य ततः किनावधारणम् ।। ११४६ ॥ तत्प्रतीत्यपलापे तु तदन्याश्वेिदनात् ।
एकान्तवादिनः सर्वे नान्योन्यमतिशेरने ।। ११४७ ।। भयतु सत्र सुनिश्चितमनेकान्त यत्र पूर्ववद्युसरस्याथि पर्शनम् , प्रत्यभिज्ञानस्य
-भयोशामे-आ०, २०, ५01२ विमेदतः श्राप
।