________________
१।१३२) प्रथमः प्रत्यक्षप्रस्ताव
५८५ __ अनेकान्तम् अनेकस्वभावं वस्तु सुनिश्चित सुविवेचितं पूर्वमेव न पुनर्विविध्यते । कैस्तदनेकान्तम् ? अनिश्यितः अप्रत्यक्षविश्वैः परैरुत्तरकालमाविभिः अपरैश्य पूर्वकालभाबिभिः प्रदेशैः । ततः प्रत्यक्षं परोक्षश्च सत्तरिति ।
स्वान्मतम्- उपादानोपादेयलक्षणसन्तानादन्यत् कमानेकान्तं परमाणुसमुदायादवय. व्यादेश्वार्थान्तरमझमानेकान्तमपि दुर्थिवेचनमेवेति तबाह
सन्तानसमुदायादिशब्दमात्रविशेषतः ॥१३१। इति ।
सन्तानसमुदाययोः आदिशब्दावयव्यादेश्च योगकल्पितस्य शब्द एवं तन्मात्रम् तेनैव विशेषोऽनेकान्सान् नार्थतः, अनेकान्तस्यैव सन्तानादित्वात् ततः । ..
[ तथा सुनिश्चितस्तैः [तु] तत्वतो विप्रशंसतः।।
तथा सुनिश्चितः तत्वती वस्तुतः विप्रशंसत प्रशंसनमुपपादनं प्रशंसा १० तदभावो विप्रशंसम् , अर्थाभावेऽव्ययीभावात् ततः इति ।
एतदुक्तं भवति--एकत्याभावे यधा दधिक्षणस्य तदुत्तरक्षणे का सन्तानः तथा किन्न करभक्षणेनापि, यतो दधिमक्षणे चोदितः करमेऽपि न प्रवर्तेत ? तस्यातत्यायवान्नति चेत; इसरस्य कुतस्तत्त्वम् १ तदनन्तरं नियमेन भात्रादिति चेत् ; न तस्यापि तथैव भारात् । अनु. पादेयत्यानेति चेत् ; इतरस्य कुतस्तदुपादेयत्वम् ? सादृश्यादिति चेत; न; योगीतरज्ञानथोर- १५ । ध्येकसन्तानत्वापचेः, वस्तुतस्तस्याभावाच्चै । कल्पनायेपितस्य करभक्षणेऽप्यनिवारणात । टन्नैकस्वाभावे सन्सामः ।
नाप्यवयवी; तस्याप्यवयवानामन्योन्याभेदरूपत्वेन तदाधेऽनुपपत्ते । सेप समु. दाय एषाक्यकी नाभेद इति चेत् ; सोऽपि यथैकम्यूहगतानामन्योन्यं तथा किन्न व्यूहान्सरगसैरपि, यतो घदमानयत्युक्ते पटेऽपि न प्रवर्तेत ? शक्तिसाधा भावादिति चेस; विवक्षिता. नामपि तदेकरूपत्वे कथं भेदः तदन्यतमवत् ! वैधर्म्यस्यापि भावादिति चेत् ; साधर्म्यवैधयचोरिव फिनावयवानामेव कालिदभेदो यतः स एवात्रयबी न भवेत् । तन्नामेवमनिच्छतो भिन्नेषु साधर्म्यस्यापि सम्भवो यतो व्यूहनियमः । तदुक्तम्--
"सन्सानः समुदायश्च साधर्म्यञ्च निरङ्कुशः। - प्रेत्यभावश्च तत्सर्व न स्यादेकसनिहवे ॥" [आप्तमी० श्लो० २९] इति । २०
यश्च मतम्-उपादेयेनैवोपादानस्थकसन्तानत्वं नान्येनेति । तत्रोपादानमपि ने - प्रत्यभिज्ञानादन्यत: शक्यसमर्थनम् । ततोऽभि न मिण्यार्थात् मापि साश्यार्थात ; अति. प्रसङ्गाम , अपि तु कग्निवस्तुभूसाभेदविषयादेव। ततः तत्समर्थनादप्यनेकान्तमेष सुनिभितमित्यावेदयामाह
तदि-आ०,१०,१०१२ करमणस्य । ३ "परमार्थतः साश्यस्य रहवातरनकोयरादेवं वचनम्" ता. टि०१४ लानसरकारन्ये आ०, ब०, प० ।