SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ४८४ न्यायविनिश्चयविवरणे ....... . . .-......... thistindi सगृध कश्यत्राह-- उत्पादविगमनौख्यद्रव्यपर्यायसङ्ग्रहम् ।।१२८॥ सद्भिनप्रतिमासेन स्थाद्भिन्नं सविकल्पकम् । इति । सद् अर्थझियासमर्थमिदं धर्मि, सत्रेदै साध्वम्-उत्पावविगमधीष्याण्येव द्रव्यम् ५ "उप्पायट्ठिदिभंगा हयंति दविलक्षणं एवं ।' [सन्मति० १११२] इति वचनाम, तर पायाश्च तेषां सङ्ग्रहः परस्परतावास्येन स्वीकारो यस्मिम् तत्तथोकम् । कृत एतत् ? इत्यवाह-सविकल्पका साशं यतः । निरंशस्वे हि सत्सङ्महत्वं सतो न स्यात् । सविकल्पकत्वे हेतुमाइस्थात् कश्चिद भिन्न भिन्नतया प्रतिपनम् । केन १ भित्रपतिभासेन। मद्य मिलने वस्तु नाभिनमित्याह अभिन्न प्रतिभासेन स्यादभिन्नम् [ स्थलक्षणम् ] ॥१२९॥ इति । सुबोधमिदम् । सामान्यमेव तारशमिति चेत् ; आह-'स्वलक्षणम् इति । कथं पुनः परस्परविरुद्धभेदाभेदधर्माधिष्ठानमेकं वस्विति चेत् । आह विरुद्धधर्माध्यासेन स्याद्विरुद्धं म सर्वथा । इति । एतदेव कुत इत्याइ-- असम्भवदनादात्म्यपरिणामप्रतिष्ठितम् ॥१३०॥ असम्भवश्वासावतादात्म्यपरिणामच असम्भयदतादात्म्यपरिणामः सम्मद तादात्म्यपरिणाम इत्यर्थः । सत्र प्रतिष्ठितं प्रभागेन पूर्व स्थापित यश ति । अनेने मेदाभेएयोरेका समवाय एव न तादात्म्यमिति प्रतिक्षितम् । पुनरपि तद्विशेषणमाह___ समानार्थपरावृत्तमसमानसमन्वितम् । इति । समानार्थाः शक्तिसादृश्येन तुल्या मृत्पिण्डस्य दण्डादषः तेभ्यः परावृत्तमपसृतम् । अनेन सायकस्पिस वस्तुसाइर्य प्रतिक्षिप्तम्। असमानो विसदृशपरिणामः तेन समन्धित सङ्ग नम् । अनेनापि सर्वमेका सेनाभिन्नम्' इति ब्रह्मवादिमसं प्रतिध्वस्तम् । कुतः पुनः तदित्यमित्याह (प्रत्यक्षं बहिरन्तश्च परोक्षं स्वपदेशतः । ॥१३०॥ २५ प्रत्यक्ष प्रत्यक्षवेद्यं यतः । क ? 'बहिरन्तश्च' इति । यद्येवं प्रत्यक्षत पन तथा तस्य प्रतिपः, प्रमाणान्सरस्थ वैफल्यमिति खेल ; आह-'परोक्षं स्वपवेशतः' इति । सतो न सवैफल्यमिति भावः । कथं पुनरेकमेव स्वलक्ष तथा प्रत्यक्षं. परोक्षश्चेवि चेत् ? अना सुनिश्चितमनेकान्तमनिश्चितपरापरैः । इति । e sianteerNELESEARC L T .. .. D - - --- 2-मंगा भवानसद - सा० । २ अनेकमेझ-आ०, ब, प० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy