________________
प्रथमः प्रत्यक्षप्रस्ता
.
प्रमाणस्य प्रसङ्गात् । अनुमानमेव अर्थक्रियाप्रामिलिजमिति रेस्; न; तस्यापि तत्रागृहीते प्रतिबन्धात् प्रामाण्ये 'कुतस्तत्र प्रतिबन्धः' इत्यनुपनात् अनवस्थापन।
सदनेन मणिप्रभामणिज्ञानस्यापि मणौ प्रतिबन्धश्चिन्तयिडयः । तत इरमपि निर्विषयमेव परस्य भाषितम्
"लिङ्गालिङ्गिधियोरेवं पारम्पर्येण वस्तुनि |
प्रतिबन्धात्तदामासशून्ययोरध्यवञ्चनम् ॥" पि० वा० २१८२] इति ।
कीदृशे वा सोऽयों यत्र तस्य प्रतिवन्धः, यतोऽप्यर्थक्रियावाप्तिः? एकान्तनिरंशमणिकपरमाणुलक्षण इति चेत् ; न; तादशस्य मणेरण्यप्रतिपत्तेः । तत इवमशक्योपपादनमेव
"मणिप्रदीपप्रभयोर्मविबुद्धयाभिधावतोः। मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ स्था तथाऽपथार्थत्वेऽप्यनुपानतदाभयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् !" [प्र०या० २१५७.५८] इति ।
दृष्टान्ते दान्तिके च परफल्पितस्यार्थस्याभावे तदर्थक्रियाया एवासम्भवात् 'विशेषोऽर्थक्रिया प्रति' इति, 'अर्थक्रियानुरोधेन' इसि प वक्तुमशवरवात् ।
जन्यविचारे नानुमान न च तदभ्यासज प्रत्यक्षमिति सकलव्यवहारविलोपः, ततो १५ व्यवहारं परिपालयता सरप्रामाण्यमकृतविचारमेवाभ्युपगन्तव्यमिति चेत् : न: नित्यत्वाचमुमानस्यापि तथा तदभ्युपगमप्रसमा व्यवहारस्य प्रायशः शविषयादेवोपपत्तः । तदाह'प्रत्यक्षतरगोचरौं' प्रत्यमादितरदनुमानं तस्य गोधरौ विषयौ कथं न प्रकल्प्यते? प्रकरूप्येते एव, कथमित्यस्य प्रक्रान्तेन नया सम्बन्धात् । को ? तद्गौचरी कथं न प्रकल्पयेते भेदाभेदी । भेदइय, उपलक्षणमिदं निरंशत्यादे, अभेदश्च, इत्मप्युपलक्षणं व्यापित्वादेः, २० में इति । अभेदस्यैव समोरवप्रकल्पना पतम्या न भेदस्य तत्र सौगतस्यापि ( स्यावि-) प्रसिपचेरिति चेत् । न ; दृष्टान्तार्थस्वात् तवचनस्य । यया भेदस्यास्तविचारमेव सद्गोपरत्वं तद्वदर्भवस्थापि वक्तव्यमिति । कै पुनरतो तथा कथन प्रकल्प्येते ! इत्याह- आत्मविकल्पकैः । आत्मानं कूटस्थनित्यमोश्चराविक ये विशेषेण कल्पयम्ति नैयायिकादयः वैरिति । सतो निस्यत्वानुमान युवासेन क्षणिकत्वाचनमानस्यैव प्रामाण्यं व्यवस्थापयता २५ वस्तुमाहिरवं तस्याभ्युपगन्तव्यम् । तथा च सिद्धं तद्वदेव सम्भवक्रमानेकधर्माधिष्ठानभावविकल्पस्यापि पस्तुविषयले निर्धापरवर , अन्यथाऽर्थवेदिनः संवेदनस्यैवाप्रतिरसेरिति स्थितं सामान्यविशेषात्मकत्वं प्रत्यक्षविषयस्य।
साम्मतमुकमेवार्थमनुप्राहपरवात् शिष्याणामनुस्मरणाय लोकानां विंशस्या
१-लिमिति प्रा०, बा, प० ।-शमी --- |