SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ HAMARPARANANDainionline ४६२ म्यायविनिश्चयषियरण [५५१२८ लक्षणे च प्रमाणमिति बत् ; न; त्रापि सम्भवनमाभ्यां वस्तुभूतानेकधर्माधियानम्यय भावस्य प्रत्यवभासनास् न मिरंशक्षणिकपरमाणुरूपस्य नाप्यवस्तुसामान्यात्मना । __ भनत्वेवम्, तथापि तदेव त्या प्रमाणमिति चेत् ; आह–'प्रामाण्यं नागृहीतेऽर्थे इति प्रमाणभाषः प्रामाण्यम् अविसंवादित्वप, अन्यद्वा प्रत्यक्षादेः न सम्भवति । कस्मिन् ? ५ अर्थे स्वलक्षणादौ । कथम्भूते ? अगृहीते अप्रतिपन्ने । अंसम्बन्धेन प्रामाण्यश्य अत्रैच निराकरणादिति भावः । ततः किम् ? इत्याह-'प्रत्यक्ष इत्यादि । व्याख्यानमत्र पूर्ववत् । भषेदपि प्रत्यक्षस्य प्रामाण्यं तवार्थप्रतिभासात्, नानुमानस्य तत्रावस्तुधिपयत्वेन तभावात् । तत्रापि खण्टवादयोऽर्था एव अतत्कार्यकारिकांदिव्योवृत्तिविशिष्याः प्रतिभासन्ते, त एव च सेषो सामान्य नायरमेक गोत्वादि सहावहारस्य ताइगर्थगोचरैरेय झामाभिधानः १. प्रवर्तमानत्वेन मिथ्यार्थत्वान् । बटुक्तम् "अर्थशाने निविष्टास्ते ( अर्श झाननिविष्ठास्ते ) यतो व्यावृत्तिरूपिणः । तेनाभिन्ना इवाभान्ति व्यावसाः पुनग्न्यतः ।। तु एव तेषां सामान्य समानाकारगोचरः। ज्ञानाभिधानमिथ्यार्थो व्यवहारः प्रतायते ॥” [अ० बा० ३। ७४.७८ } .इति चेन् ; कथं पुनभेदस्य तत्स्वभावस्थासमशे तेषां प्रतिभासनम् ? ' एव प्रतिभासन्ते न प्रतिभासन्ते च' इति ध्यावातान । भेदरूपेणैयाप्रतिभासनं न रूपान्तरेणेति चेन् ; म ; निरंशवस्तुवादिनामेकत्र रूपभेदाभावात् ! कल्पनया तइंदे कल्पितमेव स्थान्तरं तत्प्रतिभासिसामान्य नार्थस्वरूपम् , इत्ययुक्तमुक्तम-'त एव तेषां मामान्यम्' इति । कथकवैध "पररूपं स्वरूपेण" [प्र.० ३७०] इत्यादिना संवृतिस्वरूपमेव सामान्यम् भावनानास्वपन्छादनमिसि पूर्व प्रतिपाद्य इदानीमन्यथाववनमुपपन्नं विस्मरणशीलतापनः ? तन ततोऽर्थप्रतिभासनम् , अप्रतिभासिते वन तस्य प्रामाण्यम् । तवाह-'प्रामाण्यम् नागृहीतंऽर्थ इति । यदि स्यात् । नित्यत्वायनुमानस्यापि किन्न स्यात् ? तस्य तन्न प्रतिबन्धास्याप्यभावादिति चेत् । क्षणक्षयाध. नुमानस्य कुतस्तत्रै प्रतिबन्ध ? प्रत्यक्षादिवि चेत् ; न ; परफस्पितस्य तस्यैवाप्रतिपसः । प्रतिपत्ताबपि सतो नार्थवन् तरकार्यस्यानुमानस्य परिझानमः स्वयं तवाकारस्वेन सविकल्पकापत्तेः । न च उभयोरपरिज्ञाने तत्सम्बन्धस्य परिज्ञानम्, "विष्टसम्बन्धसरित्तिमैंकरूपप्रवेदनात्" [प्र. पासिकाल० १११ ] इति स्वयमेवाभिधामात् । विकल्पादपि न तत एव तस्य प्रतिपत्तिः । तेन धग्रहणेऽपि अर्थस्याग्रहणात् । विकल्पान्वरेणापि स्वांशमात्रपर्यवसायित्वेन पयतिरितस्य तस्याग्रहपान । म य तेंद्" अनुमानावन्यदेय, तृतीयस्यापि CINEMPIRE. HERPUTRAINMENT कमजतमासायEिRAYANA माता "विषयविषयिभान सम्बन्धाभावेन" -तापटि०।२हीतरप्रतिपयस्तयोस्तरिय मित्यादिना"RE. टि। ३ "मर्था जननिविष्यस्ते यतो व्यापतरुप -प्र. वा. "अनुमानान"-शामिल 1५ नित्यलायनुमानस्य । इनित्यवादी क्षणवादी पक्षणालयाद्यानुमामत एव । ९ प्रतिबन्यसाविकम्पान्तरम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy