SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ २१२८) प्रथमः प्रत्यक्षप्रस्तावः ४८१ नावत्कार्यकर्कादिव्यपोहनिष्ठा । हस्याच यहाहा खण्डादिष्वक कर्कादिभ्यश्च व्यावृत्तं रुपमनभाति तत्सतस्वमेवन निस्लपवं परीश्यमाणस्योपपत्तेः। तन्नेवमपि परीक्षासह परस्य वचनम "तत्स्वभावग्रहाया धास्तदर्थे वाप्यर्थिका । विकल्पिकाऽतत्कायार्थभेदनिष्ठा प्रजायते ।। तम्या महापामानि याहाममिवान्यतः । व्यावृत्तभिध निस्तस्त्वं परीक्षानभावतः"प्र० का० ३।७५.७६] इति ।। यदि पुनः स्वभावनियमोऽपि नेष्यते ; न वाई अभेदप्रत्यवमर्श; तमिमित्तः । तदभावान फल्पितमपि सामान्यमिति कथं ततो धर्मिधर्मसामानाधिकरण्यादिव्यवस्थातर्तन बौद्धस्य तलो वस्तुसामान्योपायेन वनप्रवृतं जैनममिसमीक्ष्य निरुपण्यतथैव प्रवर्समानं ताथागतमुपसद्धिः देवैरुचितमेवेदमुक्तम् "अखण्डताण्डवारम्भविकटाटोपभूपणम् । शिखण्डिमण्डलं वीक्ष्य काकोऽपि किल नृत्यति ।" [ इति । कुतश्च स्वलक्षणस्य अन्वयस्य वा प्रतिपतिः ? अप्रतिपत्तौ वाभ्यामेव सर्वव्यवस्थेति प्रतिज्ञानुपपत्तेः । याथासययन प्रत्यक्षादनुमानाच्चेति चेत् ; ; प्रत्यक्षस्य यथाकल्पनमप्रतिपसे । नहि परकस्पितम, एकान्तनिरंशक्षणाक्षीणनीलादिस्वलक्षणाकार प्रत्यक्षं दिरक्षवोऽपि वीक्षामहे, १५ यतस्तेन स्वलक्षणप्रतिपतिं प्रतिलभेमहि । अनुमानस्य च यथा नाभिजल्पसम्पर्कयोग्याकारस्य प्रतिपत्तिः तथा निवेदिसमेव । अप्रतिपादपि तत एव सत्प्रतिपत्तिरिदि चतः अवाह प्रामाण्य नागृहीतेऽर्थे प्रत्यक्षतरगोचरी ॥१९७॥ [भेदाभेदी प्रकल्प्येते कधमारमविकल्पकै।] इति । प्रमाणकर्म प्रामाण्यं परिच्छिसिलक्षणं तात्न सम्भवति । कस्मिन् ? अगृ. २० होते स्वयमप्रतिपन्ने प्रत्यक्षादौ "अप्रत्यक्षोपलामस" } इत्यादि वरनात् । कस्मिन् परिच्छेथे' तत्र न सम्भवति १ अर्थे स्वलक्षणे सामान्ये च । सामान्यस्यार्थखम अवैकत्वाध्यवसायेन परैरभ्युपगमान् । ततः किम् ? इत्याह --'प्रत्यक्षतरगोचरौ भेदाभेदी प्रकल्प्यले कथम्' इति । प्रत्यक्षतरगोचरी प्रत्यक्षानुमानविषयौ भेदा. भेदी स्त्रलक्षणसामान्यलक्षणों प्रकल्प्येते प्रकर्षेण स्वाध्यते । कथम् ? न कथम्चिात् । २१ कै ? आत्मविकल्पकैः आरमानं यस्तुस्वभावं विकल्पयन्ति भिन्दन्सि इत्यात्मविकल्पका -काशवादिनः सौगता: तैरिति न हि सदप्रतिपन्नयोस्खयोस्सद्विषयत्वम् . अतिषयस्यैवाभावप्रसङ्गादिति मन्यते । भवतु यथाप्रतिभासमेव प्रत्यक्षं तत्पूर्वकञ्चानुमान स्वलक्षणे सामान्य - - . .......--.मासिमिद आ०,०, १.१२-तं चैवमभि-भा० ब०,१०३- तत्र ०.१०.१०। १" ताभ्यां प्रत्यक्षातुमानाभ्यामनतीनयोः ।" तादि। । ११
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy