SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ inhing STERE ४८० म्यायधिनिभयविवरणे [ १३१२७ पसायि पक्षपात परित्यजति । ततो विज्ञानशक्तिपरिज्ञानकल्यादेथेदं धर्मकोर्सर्वचनम् - "नाकारणं विषयः" इति । न कारणत्वासरचं सतः प्रतिपत्तिः अपि तु तव्यतिरेकादिति च । न तद्वत्तस्यापि स्वालक्षण्यप्रसङ्गात् । स्वलक्षणे हि विकल्प: स्वसंवे दनाध्यक्षविषयत्वात् तत्कथं तदव्यतिरेकिणः सामान्यस्पत्यम् । विभ्रमादिति चेत् : कस्य ५ विभ्रमः? तस्वैव विकल्पस्येति चेतन; वतस्वलक्षणतयैव तदाकारस्य स्वतः प्रतिपत्तो। विकल्पावरान सामान्याकारतया प्रतिपत्तिरिति चेत् । न; ततोऽपि तदाकारस्याव्यतिरेके स्वलक्षणताया एवोपपत्तेः । पुनः विकल्पान्तरात सामान्याकारतया प्रतिपत्तो अप्रतिपत्तिरेच अनवस्थोपनिपातात् । तन्न सविकल्पबुद्ध अन्यतिरेकी सामान्याकार: सम्भवति, यत्पच्छादिवभेदत्वात् भावा अभेदिन इव प्रयवभासेरन् । ततो दुर्भाषितमेतत् सम्भवद्विपयत्यात "पररूपं स्वरूप यया सन्ध्रि(संघियते धियाँ । एकाथप्रतिभासिन्या भावामाश्रित्य मेदिनः ॥ तसा गंदा संशया मेदित! गम् । अभेदिन इवाभान्ति भावारूपेण केनचित्प्र ० या स्व० ३१५०.७१] इति । कुतश्चायम् अभेदप्रत्यवमर्शी 'गौरयम्, अयमपि गौ: ' इति विकल्पः खण्डमुण्डा१५ दिवेष न कर्कशोन्मअकरादिष्यपि भेदाविशेषात् । तेष्वेव तद्धेशोः स्वभावस्य नियमान्, तश्यते हि सत्यपि भेदे केचिदेव काचित् स्वभावतो नियताः यथा रूपदर्शने साराक्ष्य एव ज्वरादिशमने व गुडूच्यात्य एव नापरे, तद्वत् साधभेदपरामर्शऽपि खण्टाद्य एवं सतो नियता न कादयः । तदुक्तम् "एकप्रत्यत्रमार्थशामामार्थसाधने. भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ।। ज्वररादिसपने काश्चित् सह प्रत्येकमेव वा। दृष्ट्वा यथा चौपधयो नानात्वेऽपि न चापः ॥" [प्र. वा. ३।७२-७३] इति चेल ; उच्यते--- कांदिव्यतिरेकेण खण्डाविष्वेव नियम्यमानस्तत्स्वभावः कस्पितः, तारिखको चाकल्पित इवेत्। कुतस्तत्रैव तत्कस्पन न फर्कादिष्वपि सनिबन्धन२५ स्याधि स्त्रमावस्य सत्रैच नियमादिति चेत् । न तस्यापि कल्पित्तस्ये 'फुतस्तव' इत्यादेदोषात. अनवस्थानुपाय | तशासौ कल्पिता। ताधिकरवेग सितात्विमेव सामान्यम् , तस्यैव खण्डादिसाधारणस्य स्वायत्य तत्वात । नयनापि दर्शनहेतोः स्वभारस्य सामान्यस्येष्टौ अमिष्टानुपाभावात । तथा च तस्यभाचमाहिती पुलिः अर्थवत्येय मानझिा, बरसुनिव THAमकारस्य विकल्पात"-तारिक २ मामालाकारस्थायि । ३-तया एको- आ०, १०, १०। ४ असम्भवाद्विष- भा०, य, य. 1 ५ "अन्यन्यासस्थाभकामान्यम्"-तारि० । ६ संहिते आo, ५०, ५०1७ "विशिष्टबुद्धचा'-तादि।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy