SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ९।१२७ । प्रथमः प्रत्यक्ष प्रस्तावः व्यतिरेकैकरूपं तद्यथान्यस्माद् विविच्यते । तथा स्वतोsपि नीरूपं तदुपायः कवित्कथम् ? ॥ ११३५ ॥ ३ अन्यदेव स्यास्ति fact यदि । कधी चैवावपिवेवेवे ।।११३६|| arrafornia सम्भवे । देव वस्तु सामान्यं तत्कथं तन्निषिध्यताम् ।।११३७।। नच सरकल्पितं रूपं स्वालक्षण्यविरोधत: । अस्पृश्यं कल्पनाभिर्यलयतेऽन्यैः स्वलक्षणम् ॥ ११३८|| घर सामान्यसंसिद्ध: तद्रोह विभ्यता । स्वरूपतोऽपि व्यावृत्तमेकान्तेन तदिष्यताम् ॥ ११३९॥ स्वलक्षणे वासत्येवमन्यावृतयः क ताः । न हि व्यवृत्तकाभावे सन्ति तास्तदुपाश्रयाः ॥ ११३०॥ तदभावे के नाम कल्प्यतां निबन्धनाः । પૂર जातयो बहुधा भिन्ना यतः सुतमिदं वचः । ११४१७ १५ "aat यतो यतोऽर्थानां व्यावृत्तिस्तनिबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ [श्र०वा० ३१४०] इति । जास्यमध्ये कथञ्च स्यात् धर्मादिसम्भवः । अनुमानव्यवस्था ते याचे नाव कल्प्यताम् ॥ ११४३॥ १०. सत्यपि स्वलक्षणस्य व्यावृत्ति कथं तत्रत्थनस्य सामान्याकारस्य विकल्पादपि प्रति पत्तिः ? कथम् न स्यात् ? तस्यावस्तुत्वेन वर्दकारणत्वात् । अकारणस्यपि स्वहेतु नितान् शक्ति- २० विशेषात् प्रतिपत्तों कैमर्थक्याद् वस्तुन्यपि स्वज्ञानं प्रति कारणत्वपरिकल्पनम् तस्यापि ततः शक्तिविशेषादेव वारशात् प्रतिपत्तिसम्भवात् ? सर्वस्यापि वस्तुनः वत एव प्रतिपतिः स्यादकारणत्वाविशेषादिति चेत् अवस्तुनोऽपि स्यात् तथा च शब्दविकल्पेनेत्र शब्दवत् कृतकत्वादिकमपि प्रतीयता निरवशेष जातिविशेषामिष्ठानतया शब्दधर्मिणः 'प्रतिपसे: हेतुसाध्यविकल्पानां कथन कैमर्थक्यम् ? यत इदं सुभ्यषितम्- "ततो यो येन धर्मेण विशेषः सम्प्रतीयते । न स शभ्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः॥" [२०० ३।४१ ] इति । शक्तिनियमाकारणस्यापि तस्य नियतस्यैव प्रतिपत्तिः न सर्वस्येत्यपि समाधानं न वस्तुप्रति१ लक्षणम् । र खलक्षणस्य सोने ० ० ० स एव शब्दवत् आ०, ब०, प० कल्प्यतां तां भ० ० ए०१६ विनाकारण ०, ब०, प० ९ सयत्रयमिति प्रश्नः सः । ५ कथं साधु ८- पतिहेतुबा २५ . :
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy