SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ४७८ व्यायधिमिधयविधरणे RISHAMAREAt tainmens स्यान्मतम्-सति सामान्य सम्भवायेकत्र भेदः तस्यैव एकार्थत्वात् । न प सदस्ति; व्यकिभ्योऽर्थान्तरत्वेन अप्रतिपः । नबता एक सामान्यम ; अनन्वितमा । कयकिन. दन्वयकल्पनाथाम; अनवस्योपनिपातास । सदभावे कथं धर्मिधर्मादिव्यवस्था ? सामान्यरूप । एक हिसदो धर्मा तस्य साध्यसाधनधर्मसाधारणवात् । धर्मोऽपि साध्यमनित्यत्वं तद्रूप५ मेव, तस्य पक्षसपक्षसाधारणत्वात् । अन्यथा तदंशव्याप्तेरभावप्रसङ्गाल ! हेतुधर्मोऽपि कृतकत्वादिः वेत्साधारण एव, अन्यथा अनेकान्तिकत्वषसमान; इत्यपि र मन्तव्यम्; ज्यावृत्ति. भेदतस्तदुपपत्तः । अशदश्यावृत्तिः शब्दो धर्मा, धर्मश्च अकृतकलाविण्यावृत्तिः कृषकस्यादिरिति पर्याप्तमेतायता किं तदर्थेन वस्तुभूतसामान्यपरिकल्पनेन ? परिकल्पितेऽपि तस्मिन खरे दस्य अवश्याभ्युपगमनीयत्वाम् , अन्यथा भेदव्यवहारप्रच्युते । सामानाधिकरण्यादिव्यव. १. हारस्यापि तत एवोपपत्तेः । तदस्य पस्तुसत्त्वेऽन्वितत्वे च सामान्यस्यैव शन्दान्तमिदमि. स्यपि न मन्तव्यम्; कल्पनयैव तस्य तदूपत्वान् न वस्तुत: । कल्पने हीयम् अबस्तुसन्तमपि वस्तुसन्तमिव अनन्वितमप्यन्वितामिव अभिन्नमपि भिन्नभित्र स्ववासनाप्रकृतेरुपदर्शयन्ती धर्मधर्मभावादिसामान्यप्रयोजनमुकल्पयति । तदुक्त-- "संसृज्यन्ते न मिधन्ते स्वतोऽर्धाः पारमार्थिकाः ।। रूपमेकमनेकच तेषु बुद्धरुपप्लकः ।।" प्रा० ३१८६] इति । नैकत्र भेदसम्भवः तस्यैवैफस्याभायादिति; तबाह अन्धयोऽन्यव्यवच्छेदो व्यतिरेका स्वलक्षणम् ॥१२६॥ सता सर्षा व्यवस्थेति नृत्येकाको मयूरवत् । इति । अन्ययः अनुगमः खण्डादिषु गोरिति तन्तुषु अयं पट इति रुचकादो देवेदं सुख२. मिति रूपः, सोन्पस्य कादः वीरणादेः मृदादेश व्यवच्छेद एव नापरः । तया सर्व स्मात् सातीयात् विजातीयाच्व व्यतिरिच्य भियते इति व्यतिरेकः स एव स्वलक्षणम् न पूर्वोक्तम् । ततः तस्मादम्वयाम् स्वलक्षणाच्च सर्धा निरनशेपा व्यवस्था स्वाभिमतवस्तुध्यवस्थितिः इति एवं नृत्येत् "नृत्वं कुर्यात् काक इस काकः सौगसः तद्व्यवश्वात्मनि मृत्यक्रियायामुपायात्मनः पिच्छभारस्यामावात् मयूर इव मयरोजैनः तत्र तस्य सिद्धारस्य र निवेदनातू स इव तदिति । सौरतस्यापि उक्त एवं सत्रोपाय; अन्वयः स्वलक्षणम्य सरकथमेतदिति चेन् ? न तावत् स्वलक्षण तत्रोपायःसस्य बौद्धस्य । ३ “सौगत एक परेणापागानं दूषणमनुवति"-तार टौ। ३ सामान्याभावे । १ सपक्षसाधारण एव । ५ "पक्षमा कृतवास्याङ्कीकपरप्रकारेण असाधारणाकान्तिकाम्"-हरि -स्वाव्यात कृ-भाग, प. 10 सअनिमः शब्द पति"-ता०शि०1८ अतझेदस्य । ९-नैव हायस्तु मा...। द्रष्टव्यम्- प्रवास, ३१७८९३ । १- "भेदानां. बहुभेदानां तत्रैकस्मिानयोगतः ।" -2.पा. ३.४५" नृत्य कु-श्रा, ब०, ५०२ शास्त्र आ०, प., प.। uprin
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy