________________
प्रथमा प्रत्यक्षप्रस्तावा
संसारस्थ निश्चित भुको संसारिता कथम् ।। विभ्रमाच्येत् स एवायं सत्या मुक्ती कथं भवेत् ? ॥११३११ कथञ्चिदेव तन्नित्यममृतत्वं यदीध्यते । नित्यानित्यस्वभावोऽयं भेदो मणि सम्भयेन् ।। १.१३२॥ पत्रं बहुप्रभेदस्य तन्निभेदस्य सम्भवे । परिणामस्वरूपत्वं सस्य केन निवार्यते ॥ ११३३॥ सबनेकान्तषिदुधे न ममं व्यवतिष्ठते ।
तस्माद्रमविलोपीदं सूत्र च्यासोपवर्णितम् ॥११३४!! यस्पुनः सर्वमनेकान्तात्मकमेव इति निर्धारणे भाष्यकारस्थ दूषणम्-"नेति नमः, निरङ्कर्श अनेकान्तं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्ताविशेषात् स्यादस्ति स्या- १० मास्ति इत्यादि विकन्योपनिपातादनिर्धारणास्पकतैव स्थानमा २१३३1 इति ; सदपि भवत्येक यदि धर्मिण्येव तस्य निर्धारणवदनिर्धारणमपि 1 में चैकम, क्षेत्र निर्धारणस्यैव भावात् , अनिर्धारणं तु धर्मापेक्षया तदभावार, धर्माणाध विकलानां ब्रह्मण्यपि निवेदनात् ।
___ यच तस्येवमपरम् - "एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेय- १५ प्रभातप्रमितिषु अनिर्धारितासु उपदेष्ट्र, शक्नुयात ?" [ब्रह्म शां० २१२।३३] इति ; सदपि न सुन्दरम् ; स्वरूपादिना प्रमाणादीनां सख्येय निर्धारण्यन , सया सदनिर्धारण तु पररूपादिना संदभाषाम् । भषमन्यदपि तस्य दुर्विलसियमपासितव्यम् । ततो यदुक्तम्"अनिर्धारितार्थ शाखं प्रणयन पत्तोन्मत्तवदनुपादेयवधनः स्यात् ब्रह्मा० २१२।३३] इदि तत्र कथमनिर्धारितार्थ शास्त्रम् १ प्रकारान्तरेण येत ; ; तस्याभावान् । उक्तर- २० कारण चेत् । कथं तत्प्रणयशो मचादिसादृश्यम् ? प्रमाणोपपलवस्तुवादिनः तदनुपपत्ते, अन्यथा वेदोऽपि मचादिक्दनुपादेयवचन: स्यात् , सेनापि सैक्सवाविस्वभायं ब्रह्मोपदिशता 'सदेव सत् असदेव वा' इत्यनिर्धारितस्यैव तस्य प्रणयमात । अथ मणि परमार्थसति a प्रपत्रो नाम कश्चिदस्ति यद्विवेकस्य तत्र रुपान्तरत्वात् सदेव इत्यनिर्धारित तपेदिति पेत् ; न त दानीमनेकान्तदोषणेऽपि, तस्यापि प्रपश्चान्तर्गतत्वेन सदभाषे सम्भवाभावादि. २५ त्यठमतिनिधेन।
ब्रहम आ००,५०।२धर्मिणि । ३ निरिणाभावात् । निर्धारणम्यानाम् । ५ ससा 1 सप्ताइभाचात् । ० "सच त्यचाभवत् । निही चानिहतं च 1 निलयनं चामियन । विज्ञान चाविज्ञान । सत्य श्रामृत व सनमभवत् । "-- ०१० । । । "सस्त्र मूर्त त्वकामूर्तमभवत् ... निमी नाम टिप्कृष्य समानासमानजातीयेभ्यो देशकालविशिवतयेदं तदिम्युरात्मनि सद्धिपोतं ... निलयनं नोडमाश्रयो ... अनिलयनं तद्विपरीत... विज्ञान वेतनमविज्ञानं तद्रहितमतनं पापागादि सूर्य... अन्त यतविपरीतम् !"-.उ.शांक मा० २।। "सदसचाहमर्जुव"-म गरे० ९।१९।८ रूपान्तर्मतत्वात् आ०,२०। ९-तं न त-आ०, ०प०।