SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ म्यागविनिश्चयविवरले वरवन्सरतज्ञर्माणामक्काशः स्यादिति चेत् ; आह- अनाकारमपोद्धृतम् इति । म विद्यते माकारोऽनेकान्हरूपस्वभावो यस्य नन्-अनाकारं परिवति सम्बन्धा । कीरशं सया ! अपोधृतं द्रश्यरूपतया पर्यायेभ्यः तद्पतया द्रव्यात परस्परमा नयबुद्धपा पृथक्कृतम् , अपृथककृतस्यैत्र अनेकान्तात्मत्वोपयमादिति भावः । यद्येवं व्यभिचारी हेतुः साकर. ५ रत्यादिति, तेषां शक्तिमत्त्रेऽपि परिणामलक्षणवाभावादिति चेत् । न : तेषां पृथकशक्किमरया भावात् । न चैवमवस्तुस्वमेव मयबुद्धयाऽपि वस्तुतात्म्यस्याप्रतिक्षेपात् दुर्नयत्वामुषमात् । ततो नयार्पणया एकान्तात्मकत्वं प्रमाणार्पणया बनेकान्तात्मकत्व करतुन इति व्यवस्थितम् । गरिदम् बाम व्यासरः सूर-नैकस्मिनसम्मवात्" [ब्रह्मसू० २१२१३३] इति । अस्यार्थ:-मानेकान्तवादो युक्तः ।, कुन पतन् ? एकस्मिम् थर्मिणि १. सदसवनिस्यानित्यत्वनानैकत्वादीनां विरुधर्माणामसम्भवादिति; समाह भेपानां बहुभेदानां लकत्रापि सम्भवात् । इति । परिणामलक्षणमेव वस्तु । फुतः १ भेदानां सदसत्वादीनाम् । कीदृशानाम् ? पहुभेवानाम् अनेकप्रकाराणां तत्र तस्मिन् परभसिद्धे एकत्रापि "एकमेवाद्वितीयम्" [छान्दो०६।२।१] इस्यानातेऽपि न केवल स्याद्वाविप्रसिद्ध जीवादावेद हस्यपिशब्दः सम्भ१५ पात् । तथा हि व्यावृत्तं येन तद्ब्रह्म अपनादवकाप्यते । तस्याप्यवस्तुरूपरवं सहदेव प्रसम्यते ॥ ११२४ ॥ सस्मादिष स्वरूपाच तच्चेद् व्यावृत्तमुख्यते । नैरास्म्यवादनिर्मुक्तिः कथं ते ममवादिनः । ॥ ११२५ स्वरूपादनियूस तत् व्यावृत्तं येन प्रपञ्चतः । सदसद्धर्मभेदोऽयं कथं तन सम्भवी ॥ ११२६।। प्रपमधात्तद्विवेकशेस् फुतश्चिदयगम्यते । प्रपन्चाधिगमस्तत्र भवत्येव सर्वथा ।। ११२७ ॥ सद्विवेकवदन्यच्च सद्रूपचेन्न चेयते । सर्वथा सदनिर्भासं प्रधानादिभिश्ते ॥ ११२८ सत्यज्ञानात्ममा वितिः तस्य नो वेद्विवकतः । विश्तिाविदितारमाऽयं तत्र मेदोऽस्तु सम्भवी।। ११२९ । अमृतत्वात नित्यकलेत तस्य अझाविवेकतः। मुमुक्षुषा प्रयासस्य किमन्यत्फलमुध्यताम् ।। ११३० । 1-मत्त्वे परि- म०, २०,९.। २- याद एथे- भा०,५०, ५०।३ प्रपञ्चषदेक प्राणि ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy