Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रथमा प्रत्यास्ताप
वनिश्चयहेतोसत्र सम्भवात् , यत्र तु पूर्वस्यैव दर्शन न परस्य तत्र कथं वेतन प्रति. पन्नस्थ पूर्याभेदेनान्यथा या प्रत्यभिज्ञान सम्भवतीति चेत् ; अत्राह
शब्दादेरुपलब्धस्य विरुद्ध परिणामिनः । । पश्चापनुपलम्भेऽपि युक्तोपादानवद्गतिः ॥१३५॥ इति ।
शस्य आदिशब्दाद् विशुदाश्च उपलब्धस्य मध्यावस्थायां प्रत्यक्षस्य विरुद्ध- ५ परिणामिनो विरुद्धो दृश्यावश्यः स एव परिणामः स विश्वतेऽभ्येति विरुष्परिणामी तस्य । पश्चाद उत्तरकालम् अनुपलम्भेऽपि अदर्शनेऽपि युक्ता उपपन्ना गतिरानुमानिकीति । निदर्शनमुपादानस्येव उपादानवदिति।
एतदुक्तं भवति - शब्दादेहत्तरपरिणामस्यायोग्यत्वेनादर्शनेऽपि अनुमानतोऽवगमात् कथन प्रत्यभिज्ञानं यतस्तत्रापि सुनिश्चितमनेकान्तं न भवेदिति युक्तम्-उपादानस्योपलब्धाच्छब्दादेरनु १० मानम् तस्य निरुपादानस्यायोगात नोपादेयस्य कारणस्य कार्यवस्वनियमाभावादिति चेत् अत्राह
तस्यादृष्टमुपादानमष्टस्य न तत्पुनः ।
अवश्यं सहकारीति विपर्यसमकारणम् ॥१३३। इति ।
तस्य उपलब्धस्य शब्दादेः अष्टम् अनुपलब्एम् उपायाने पूर्वशब्दापावानम् अष्टस्य उत्तरतत्परिणामस्य तत् शब्दादि पुनरिति चित न उपादानम् इति एवं सौगसेन १५ विपर्यस्तं वैपरीत्यं नीतम सदादिकमवस्तुकृसमिति यावत् । अत्र निमित्तम् अकारणमजनक यत इति । न हि अकारणस्य वस्तुत्यं व्योमकमलयत् । सजातीयमकुर्वतोऽपि विजातीयस्य योगिज्ञानादेः करणास् कथमकारणस्वं तस्येति चेत् ? आह. अवश्य नियमेन सहकारि योगिज्ञानादिकार्यनिय नेति सम्बन्धः, सजातीयमतन्वतो रूपादेरिष पदयोगात्, अन्यथा तस्थापि कदाचित् वदेव स्यात् न सजातीयोपासनस्वमित्यसङ्गतमिदं भवेत् "रूपादे रसतो २० गतिःप्रवा०३७८] इति, तस्यासन्तानितस्य रसकाले सम्भवाभावात् । तत; सजातीयवाद विजातीयेऽपि तस्याकारणत्वादवस्तुत्वमापतत् तत्कारणपरम्परामस्यबस्तुभूतामुपकरूपयेस् । न चैत्रम्, अतस्तस्योभयत्रापि कारणत्वादुपपन्ना तस्मानुपादानवदुपादेयस्यापि प्रतिपत्तिः । कथमेव कार्यस्वभावानुपलब्धिभेदेन त्रिविषमेव लिङ्ग कारणस्यापि लिङ्गलान् । तस्य स्वभावहतावतर्भावादिति चेत् न साध्यादन्तिरस्थेन स्वभावहेतुत्वानुपपत्तेः । तथाविधस्यापि तत्साधान २५ तत्त्वमविरुद्धमेव | नरपेक्ष्यश्च तस्य तत्साधर्थम् । प्रसिद्ध हि कृतकवादेम्बद्धेतोरनित्यत्वादी नरपेक्ष्यम्, सस्य सन्मानानुबन्धित्वान् , तथा कारणस्यारयन्त्यक्षणप्रामस्य कार्य सस्यापि सन्माना
कथं संभवानाम-आ-, २०, ५०।२ “सुनिश्चित्तमनैकान्तमित्यत्रापि सम्पन्न !"- टि ३ मतं भवति भा०, २०, प.1 अनुमानमिति सम्बन्धः । ५ लब्ध पूर्व-आ.,..1 अकारणजम-०.०, ५०1७ सहकारितायोगात् । ८-वन्तीन इति आ.,य, प. ५ तवमपि विरू-आग, ब., प० । नरपेक्ष्यम्' इत्यन्वयः ।

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609