Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 550
________________ १।१३२) प्रथमः प्रत्यक्षप्रस्ताव ५८५ __ अनेकान्तम् अनेकस्वभावं वस्तु सुनिश्चित सुविवेचितं पूर्वमेव न पुनर्विविध्यते । कैस्तदनेकान्तम् ? अनिश्यितः अप्रत्यक्षविश्वैः परैरुत्तरकालमाविभिः अपरैश्य पूर्वकालभाबिभिः प्रदेशैः । ततः प्रत्यक्षं परोक्षश्च सत्तरिति । स्वान्मतम्- उपादानोपादेयलक्षणसन्तानादन्यत् कमानेकान्तं परमाणुसमुदायादवय. व्यादेश्वार्थान्तरमझमानेकान्तमपि दुर्थिवेचनमेवेति तबाह सन्तानसमुदायादिशब्दमात्रविशेषतः ॥१३१। इति । सन्तानसमुदाययोः आदिशब्दावयव्यादेश्च योगकल्पितस्य शब्द एवं तन्मात्रम् तेनैव विशेषोऽनेकान्सान् नार्थतः, अनेकान्तस्यैव सन्तानादित्वात् ततः । .. [ तथा सुनिश्चितस्तैः [तु] तत्वतो विप्रशंसतः।। तथा सुनिश्चितः तत्वती वस्तुतः विप्रशंसत प्रशंसनमुपपादनं प्रशंसा १० तदभावो विप्रशंसम् , अर्थाभावेऽव्ययीभावात् ततः इति । एतदुक्तं भवति--एकत्याभावे यधा दधिक्षणस्य तदुत्तरक्षणे का सन्तानः तथा किन्न करभक्षणेनापि, यतो दधिमक्षणे चोदितः करमेऽपि न प्रवर्तेत ? तस्यातत्यायवान्नति चेत; इसरस्य कुतस्तत्त्वम् १ तदनन्तरं नियमेन भात्रादिति चेत् ; न तस्यापि तथैव भारात् । अनु. पादेयत्यानेति चेत् ; इतरस्य कुतस्तदुपादेयत्वम् ? सादृश्यादिति चेत; न; योगीतरज्ञानथोर- १५ । ध्येकसन्तानत्वापचेः, वस्तुतस्तस्याभावाच्चै । कल्पनायेपितस्य करभक्षणेऽप्यनिवारणात । टन्नैकस्वाभावे सन्सामः । नाप्यवयवी; तस्याप्यवयवानामन्योन्याभेदरूपत्वेन तदाधेऽनुपपत्ते । सेप समु. दाय एषाक्यकी नाभेद इति चेत् ; सोऽपि यथैकम्यूहगतानामन्योन्यं तथा किन्न व्यूहान्सरगसैरपि, यतो घदमानयत्युक्ते पटेऽपि न प्रवर्तेत ? शक्तिसाधा भावादिति चेस; विवक्षिता. नामपि तदेकरूपत्वे कथं भेदः तदन्यतमवत् ! वैधर्म्यस्यापि भावादिति चेत् ; साधर्म्यवैधयचोरिव फिनावयवानामेव कालिदभेदो यतः स एवात्रयबी न भवेत् । तन्नामेवमनिच्छतो भिन्नेषु साधर्म्यस्यापि सम्भवो यतो व्यूहनियमः । तदुक्तम्-- "सन्सानः समुदायश्च साधर्म्यञ्च निरङ्कुशः। - प्रेत्यभावश्च तत्सर्व न स्यादेकसनिहवे ॥" [आप्तमी० श्लो० २९] इति । २० यश्च मतम्-उपादेयेनैवोपादानस्थकसन्तानत्वं नान्येनेति । तत्रोपादानमपि ने - प्रत्यभिज्ञानादन्यत: शक्यसमर्थनम् । ततोऽभि न मिण्यार्थात् मापि साश्यार्थात ; अति. प्रसङ्गाम , अपि तु कग्निवस्तुभूसाभेदविषयादेव। ततः तत्समर्थनादप्यनेकान्तमेष सुनिभितमित्यावेदयामाह तदि-आ०,१०,१०१२ करमणस्य । ३ "परमार्थतः साश्यस्य रहवातरनकोयरादेवं वचनम्" ता. टि०१४ लानसरकारन्ये आ०, ब०, प० ।

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609