Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 548
________________ प्रथमः प्रत्यक्षप्रस्ता . प्रमाणस्य प्रसङ्गात् । अनुमानमेव अर्थक्रियाप्रामिलिजमिति रेस्; न; तस्यापि तत्रागृहीते प्रतिबन्धात् प्रामाण्ये 'कुतस्तत्र प्रतिबन्धः' इत्यनुपनात् अनवस्थापन। सदनेन मणिप्रभामणिज्ञानस्यापि मणौ प्रतिबन्धश्चिन्तयिडयः । तत इरमपि निर्विषयमेव परस्य भाषितम् "लिङ्गालिङ्गिधियोरेवं पारम्पर्येण वस्तुनि | प्रतिबन्धात्तदामासशून्ययोरध्यवञ्चनम् ॥" पि० वा० २१८२] इति । कीदृशे वा सोऽयों यत्र तस्य प्रतिवन्धः, यतोऽप्यर्थक्रियावाप्तिः? एकान्तनिरंशमणिकपरमाणुलक्षण इति चेत् ; न; तादशस्य मणेरण्यप्रतिपत्तेः । तत इवमशक्योपपादनमेव "मणिप्रदीपप्रभयोर्मविबुद्धयाभिधावतोः। मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ स्था तथाऽपथार्थत्वेऽप्यनुपानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् !" [प्र०या० २१५७.५८] इति । दृष्टान्ते दान्तिके च परफल्पितस्यार्थस्याभावे तदर्थक्रियाया एवासम्भवात् 'विशेषोऽर्थक्रिया प्रति' इति, 'अर्थक्रियानुरोधेन' इसि प वक्तुमशवरवात् । जन्यविचारे नानुमान न च तदभ्यासज प्रत्यक्षमिति सकलव्यवहारविलोपः, ततो १५ व्यवहारं परिपालयता सरप्रामाण्यमकृतविचारमेवाभ्युपगन्तव्यमिति चेत् : न: नित्यत्वाचमुमानस्यापि तथा तदभ्युपगमप्रसमा व्यवहारस्य प्रायशः शविषयादेवोपपत्तः । तदाह'प्रत्यक्षतरगोचरौं' प्रत्यमादितरदनुमानं तस्य गोधरौ विषयौ कथं न प्रकल्प्यते? प्रकरूप्येते एव, कथमित्यस्य प्रक्रान्तेन नया सम्बन्धात् । को ? तद्गौचरी कथं न प्रकल्पयेते भेदाभेदी । भेदइय, उपलक्षणमिदं निरंशत्यादे, अभेदश्च, इत्मप्युपलक्षणं व्यापित्वादेः, २० में इति । अभेदस्यैव समोरवप्रकल्पना पतम्या न भेदस्य तत्र सौगतस्यापि ( स्यावि-) प्रसिपचेरिति चेत् । न ; दृष्टान्तार्थस्वात् तवचनस्य । यया भेदस्यास्तविचारमेव सद्गोपरत्वं तद्वदर्भवस्थापि वक्तव्यमिति । कै पुनरतो तथा कथन प्रकल्प्येते ! इत्याह- आत्मविकल्पकैः । आत्मानं कूटस्थनित्यमोश्चराविक ये विशेषेण कल्पयम्ति नैयायिकादयः वैरिति । सतो निस्यत्वानुमान युवासेन क्षणिकत्वाचनमानस्यैव प्रामाण्यं व्यवस्थापयता २५ वस्तुमाहिरवं तस्याभ्युपगन्तव्यम् । तथा च सिद्धं तद्वदेव सम्भवक्रमानेकधर्माधिष्ठानभावविकल्पस्यापि पस्तुविषयले निर्धापरवर , अन्यथाऽर्थवेदिनः संवेदनस्यैवाप्रतिरसेरिति स्थितं सामान्यविशेषात्मकत्वं प्रत्यक्षविषयस्य। साम्मतमुकमेवार्थमनुप्राहपरवात् शिष्याणामनुस्मरणाय लोकानां विंशस्या १-लिमिति प्रा०, बा, प० ।-शमी --- |

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609