Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
२१२८)
प्रथमः प्रत्यक्षप्रस्तावः
४८१
नावत्कार्यकर्कादिव्यपोहनिष्ठा । हस्याच यहाहा खण्डादिष्वक कर्कादिभ्यश्च व्यावृत्तं रुपमनभाति तत्सतस्वमेवन निस्लपवं परीश्यमाणस्योपपत्तेः। तन्नेवमपि परीक्षासह परस्य वचनम
"तत्स्वभावग्रहाया धास्तदर्थे वाप्यर्थिका । विकल्पिकाऽतत्कायार्थभेदनिष्ठा प्रजायते ।। तम्या महापामानि याहाममिवान्यतः ।
व्यावृत्तभिध निस्तस्त्वं परीक्षानभावतः"प्र० का० ३।७५.७६] इति ।।
यदि पुनः स्वभावनियमोऽपि नेष्यते ; न वाई अभेदप्रत्यवमर्श; तमिमित्तः । तदभावान फल्पितमपि सामान्यमिति कथं ततो धर्मिधर्मसामानाधिकरण्यादिव्यवस्थातर्तन बौद्धस्य तलो वस्तुसामान्योपायेन वनप्रवृतं जैनममिसमीक्ष्य निरुपण्यतथैव प्रवर्समानं ताथागतमुपसद्धिः देवैरुचितमेवेदमुक्तम्
"अखण्डताण्डवारम्भविकटाटोपभूपणम् । शिखण्डिमण्डलं वीक्ष्य काकोऽपि किल नृत्यति ।" [ इति ।
कुतश्च स्वलक्षणस्य अन्वयस्य वा प्रतिपतिः ? अप्रतिपत्तौ वाभ्यामेव सर्वव्यवस्थेति प्रतिज्ञानुपपत्तेः । याथासययन प्रत्यक्षादनुमानाच्चेति चेत् ; ; प्रत्यक्षस्य यथाकल्पनमप्रतिपसे । नहि परकस्पितम, एकान्तनिरंशक्षणाक्षीणनीलादिस्वलक्षणाकार प्रत्यक्षं दिरक्षवोऽपि वीक्षामहे, १५ यतस्तेन स्वलक्षणप्रतिपतिं प्रतिलभेमहि । अनुमानस्य च यथा नाभिजल्पसम्पर्कयोग्याकारस्य प्रतिपत्तिः तथा निवेदिसमेव । अप्रतिपादपि तत एव सत्प्रतिपत्तिरिदि चतः अवाह
प्रामाण्य नागृहीतेऽर्थे प्रत्यक्षतरगोचरी ॥१९७॥ [भेदाभेदी प्रकल्प्येते कधमारमविकल्पकै।] इति ।
प्रमाणकर्म प्रामाण्यं परिच्छिसिलक्षणं तात्न सम्भवति । कस्मिन् ? अगृ. २० होते स्वयमप्रतिपन्ने प्रत्यक्षादौ "अप्रत्यक्षोपलामस"
} इत्यादि वरनात् । कस्मिन् परिच्छेथे' तत्र न सम्भवति १ अर्थे स्वलक्षणे सामान्ये च । सामान्यस्यार्थखम अवैकत्वाध्यवसायेन परैरभ्युपगमान् । ततः किम् ? इत्याह --'प्रत्यक्षतरगोचरौ भेदाभेदी प्रकल्प्यले कथम्' इति । प्रत्यक्षतरगोचरी प्रत्यक्षानुमानविषयौ भेदा. भेदी स्त्रलक्षणसामान्यलक्षणों प्रकल्प्येते प्रकर्षेण स्वाध्यते । कथम् ? न कथम्चिात् । २१ कै ? आत्मविकल्पकैः आरमानं यस्तुस्वभावं विकल्पयन्ति भिन्दन्सि इत्यात्मविकल्पका -काशवादिनः सौगता: तैरिति न हि सदप्रतिपन्नयोस्खयोस्सद्विषयत्वम् . अतिषयस्यैवाभावप्रसङ्गादिति मन्यते । भवतु यथाप्रतिभासमेव प्रत्यक्षं तत्पूर्वकञ्चानुमान स्वलक्षणे सामान्य
- - . .......--.मासिमिद आ०,०, १.१२-तं चैवमभि-भा० ब०,१०३- तत्र ०.१०.१०। १" ताभ्यां प्रत्यक्षातुमानाभ्यामनतीनयोः ।" तादि।
।
११

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609