Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 545
________________ inhing STERE ४८० म्यायधिनिभयविवरणे [ १३१२७ पसायि पक्षपात परित्यजति । ततो विज्ञानशक्तिपरिज्ञानकल्यादेथेदं धर्मकोर्सर्वचनम् - "नाकारणं विषयः" इति । न कारणत्वासरचं सतः प्रतिपत्तिः अपि तु तव्यतिरेकादिति च । न तद्वत्तस्यापि स्वालक्षण्यप्रसङ्गात् । स्वलक्षणे हि विकल्प: स्वसंवे दनाध्यक्षविषयत्वात् तत्कथं तदव्यतिरेकिणः सामान्यस्पत्यम् । विभ्रमादिति चेत् : कस्य ५ विभ्रमः? तस्वैव विकल्पस्येति चेतन; वतस्वलक्षणतयैव तदाकारस्य स्वतः प्रतिपत्तो। विकल्पावरान सामान्याकारतया प्रतिपत्तिरिति चेत् । न; ततोऽपि तदाकारस्याव्यतिरेके स्वलक्षणताया एवोपपत्तेः । पुनः विकल्पान्तरात सामान्याकारतया प्रतिपत्तो अप्रतिपत्तिरेच अनवस्थोपनिपातात् । तन्न सविकल्पबुद्ध अन्यतिरेकी सामान्याकार: सम्भवति, यत्पच्छादिवभेदत्वात् भावा अभेदिन इव प्रयवभासेरन् । ततो दुर्भाषितमेतत् सम्भवद्विपयत्यात "पररूपं स्वरूप यया सन्ध्रि(संघियते धियाँ । एकाथप्रतिभासिन्या भावामाश्रित्य मेदिनः ॥ तसा गंदा संशया मेदित! गम् । अभेदिन इवाभान्ति भावारूपेण केनचित्प्र ० या स्व० ३१५०.७१] इति । कुतश्चायम् अभेदप्रत्यवमर्शी 'गौरयम्, अयमपि गौ: ' इति विकल्पः खण्डमुण्डा१५ दिवेष न कर्कशोन्मअकरादिष्यपि भेदाविशेषात् । तेष्वेव तद्धेशोः स्वभावस्य नियमान्, तश्यते हि सत्यपि भेदे केचिदेव काचित् स्वभावतो नियताः यथा रूपदर्शने साराक्ष्य एव ज्वरादिशमने व गुडूच्यात्य एव नापरे, तद्वत् साधभेदपरामर्शऽपि खण्टाद्य एवं सतो नियता न कादयः । तदुक्तम् "एकप्रत्यत्रमार्थशामामार्थसाधने. भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ।। ज्वररादिसपने काश्चित् सह प्रत्येकमेव वा। दृष्ट्वा यथा चौपधयो नानात्वेऽपि न चापः ॥" [प्र. वा. ३।७२-७३] इति चेल ; उच्यते--- कांदिव्यतिरेकेण खण्डाविष्वेव नियम्यमानस्तत्स्वभावः कस्पितः, तारिखको चाकल्पित इवेत्। कुतस्तत्रैव तत्कस्पन न फर्कादिष्वपि सनिबन्धन२५ स्याधि स्त्रमावस्य सत्रैच नियमादिति चेत् । न तस्यापि कल्पित्तस्ये 'फुतस्तव' इत्यादेदोषात. अनवस्थानुपाय | तशासौ कल्पिता। ताधिकरवेग सितात्विमेव सामान्यम् , तस्यैव खण्डादिसाधारणस्य स्वायत्य तत्वात । नयनापि दर्शनहेतोः स्वभारस्य सामान्यस्येष्टौ अमिष्टानुपाभावात । तथा च तस्यभाचमाहिती पुलिः अर्थवत्येय मानझिा, बरसुनिव THAमकारस्य विकल्पात"-तारिक २ मामालाकारस्थायि । ३-तया एको- आ०, १०, १०। ४ असम्भवाद्विष- भा०, य, य. 1 ५ "अन्यन्यासस्थाभकामान्यम्"-तारि० । ६ संहिते आo, ५०, ५०1७ "विशिष्टबुद्धचा'-तादि।

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609