Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
४७८
व्यायधिमिधयविधरणे
RISHAMAREAt
tainmens
स्यान्मतम्-सति सामान्य सम्भवायेकत्र भेदः तस्यैव एकार्थत्वात् । न प सदस्ति; व्यकिभ्योऽर्थान्तरत्वेन अप्रतिपः । नबता एक सामान्यम ; अनन्वितमा । कयकिन. दन्वयकल्पनाथाम; अनवस्योपनिपातास । सदभावे कथं धर्मिधर्मादिव्यवस्था ? सामान्यरूप ।
एक हिसदो धर्मा तस्य साध्यसाधनधर्मसाधारणवात् । धर्मोऽपि साध्यमनित्यत्वं तद्रूप५ मेव, तस्य पक्षसपक्षसाधारणत्वात् । अन्यथा तदंशव्याप्तेरभावप्रसङ्गाल ! हेतुधर्मोऽपि कृतकत्वादिः वेत्साधारण एव, अन्यथा अनेकान्तिकत्वषसमान; इत्यपि र मन्तव्यम्; ज्यावृत्ति. भेदतस्तदुपपत्तः । अशदश्यावृत्तिः शब्दो धर्मा, धर्मश्च अकृतकलाविण्यावृत्तिः कृषकस्यादिरिति पर्याप्तमेतायता किं तदर्थेन वस्तुभूतसामान्यपरिकल्पनेन ? परिकल्पितेऽपि तस्मिन खरे
दस्य अवश्याभ्युपगमनीयत्वाम् , अन्यथा भेदव्यवहारप्रच्युते । सामानाधिकरण्यादिव्यव. १. हारस्यापि तत एवोपपत्तेः । तदस्य पस्तुसत्त्वेऽन्वितत्वे च सामान्यस्यैव शन्दान्तमिदमि.
स्यपि न मन्तव्यम्; कल्पनयैव तस्य तदूपत्वान् न वस्तुत: । कल्पने हीयम् अबस्तुसन्तमपि वस्तुसन्तमिव अनन्वितमप्यन्वितामिव अभिन्नमपि भिन्नभित्र स्ववासनाप्रकृतेरुपदर्शयन्ती धर्मधर्मभावादिसामान्यप्रयोजनमुकल्पयति । तदुक्त--
"संसृज्यन्ते न मिधन्ते स्वतोऽर्धाः पारमार्थिकाः ।। रूपमेकमनेकच तेषु बुद्धरुपप्लकः ।।" प्रा० ३१८६] इति । नैकत्र भेदसम्भवः तस्यैवैफस्याभायादिति; तबाह
अन्धयोऽन्यव्यवच्छेदो व्यतिरेका स्वलक्षणम् ॥१२६॥ सता सर्षा व्यवस्थेति नृत्येकाको मयूरवत् । इति ।
अन्ययः अनुगमः खण्डादिषु गोरिति तन्तुषु अयं पट इति रुचकादो देवेदं सुख२. मिति रूपः, सोन्पस्य कादः वीरणादेः मृदादेश व्यवच्छेद एव नापरः । तया सर्व
स्मात् सातीयात् विजातीयाच्व व्यतिरिच्य भियते इति व्यतिरेकः स एव स्वलक्षणम् न पूर्वोक्तम् । ततः तस्मादम्वयाम् स्वलक्षणाच्च सर्धा निरनशेपा व्यवस्था स्वाभिमतवस्तुध्यवस्थितिः इति एवं नृत्येत् "नृत्वं कुर्यात् काक इस काकः सौगसः तद्व्यवश्वात्मनि
मृत्यक्रियायामुपायात्मनः पिच्छभारस्यामावात् मयूर इव मयरोजैनः तत्र तस्य सिद्धारस्य र निवेदनातू स इव तदिति । सौरतस्यापि उक्त एवं सत्रोपाय; अन्वयः स्वलक्षणम्य सरकथमेतदिति चेन् ? न तावत् स्वलक्षण तत्रोपायःसस्य
बौद्धस्य । ३ “सौगत एक परेणापागानं दूषणमनुवति"-तार टौ। ३ सामान्याभावे । १ सपक्षसाधारण एव । ५ "पक्षमा कृतवास्याङ्कीकपरप्रकारेण असाधारणाकान्तिकाम्"-हरि -स्वाव्यात कृ-भाग, प. 10 सअनिमः शब्द पति"-ता०शि०1८ अतझेदस्य । ९-नैव हायस्तु मा...। द्रष्टव्यम्- प्रवास, ३१७८९३ । १- "भेदानां. बहुभेदानां तत्रैकस्मिानयोगतः ।" -2.पा. ३.४५" नृत्य कु-श्रा, ब०, ५०२ शास्त्र आ०, प., प.।
uprin

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609